SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ जातापारिष्ठाप निकायां त्रिस्थ श्रावणम् । योगकृतभिक्षाशङ्कया निवृत्त्य गोचराद् गुरोः पतद्ग्रह समर्प्य कायिकाभूमि याति, गुरोरशुभभावः। ततः साधुश्रीमती || रागत्याऽऽलोचते, गुरुरप्याह-ममाप्यस्ति भावः, ततो विधिनोज्झनं क्रियते ।९२०॥ मोपनियुक्तिः एमेव विसकयंमि वि, दाऊण गुरुस्स काइयं णिसिरे । ॥३६॥ गंधाइ विण्णाए, उज्झण अविही सियालवहे ॥९२१॥ नवर ग्रहणानन्तरमेव तस्य शिरोवेदना, गुरुणा गन्धादिना ज्ञाते, आदिशब्दाद्भक्तस्य १उफसणेण वा, विधि: नोज्झनं क्रियते, अविधित्यागे शृगालादिवधः ॥९२१।। एवं विज्जाजोए, विससंजुत्तस्स वावि गहियस्स । पाणच्चएवि णियमुझणा(प्र.ज्झिअव्व) उदोउं पट्टिाणं ॥९२२॥ एवं विद्यायोगविषयुक्तस्य प्राणात्ययेऽप्यत्यर्थं क्षुत्पीडायामप्यवश्यमुज्झन करोति । तस्य च परिष्ठापनविधिस्यम् ।।९२२॥ एगंतमणावाए, अच्चित्ते थंडिले गुरुवइट्टे । छारेण अक्कमित्ता, तिट्ठाणं सावणं कुज्जा ॥९२३॥ || १ उफिसणेण वा ।। ॥३६॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy