SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः || ॥३६२॥ अजातपारिष्ठा पनिकायांत्रिस्थानंश्रावणं भूत्याऽऽक्रम्य-मिश्रीकृत्य ॥९२३॥ 'तिट्ठाणं सावण'ति व्याख्यायते दोसेण जेण दुटुं तु, भोयणं तस्स सावणं कुज्जा । __एवंविहवोसटे. वेराओ मुच्चई साहू ॥९२४॥ दोषेण येन मूलकर्मादिना वा दुष्ट तस्य रत्रिः श्रावणं कर्त्तव्यं, यदुत मूलकर्मादिदोषैर्दुष्टमिति । एवमुत्तरगुणयोग-मन्त्र-विषकृतदुष्टानामपि त्रिः श्रावणं कर्त्तव्यम् । एवं ब्युत्सृष्टे वैरात्-कर्मणो मुच्यते । अथवा वैरात्जन्तुवधजनितान्मुच्यते साधुः ॥९२४||आह-इदमुक्त शुद्धाया भिक्षाया यत्परिष्ठापन, सा अजाता परिष्ठापनिकेत्युच्यते जावइयं उवउज्जइ, तत्तिअमित्ते विगिचणा णत्थि । तम्हा पमाणगहणं, अडरेगं होज्ज उ इमेहि ॥९२५॥ यावन्मात्रमेवोपयुज्यते तावन्मात्रे गृहीते परिष्ठापना नास्ति, सूरिराह-अतिरिक्तमेभिः कारणैर्भवति ॥९२५।। आयरिए य गिलाणे, पाहुणए दुल्लभे सहसदाणे । एवं होइ अजाया, इमा उ गहणे विही होइ ॥९२६॥ कस्मिंश्चित् क्षेत्र आचार्यप्रायोग्यं दुर्लभ भवति, ततः सर्वे सङ्घाटका गृहणन्ति, एवं वर्द्धते । एवं ग्लाना१ भोजने 'छारेण' भूत्या० ।ki २ तिस्रो वाराः श्रा० ।। ॥३६२।। For Privale & Personal use only Hainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy