________________
__ श्रीमती आपनियुक्तिः ॥३६३॥
अजातपारिक कारणानि ।
दीनामपि, दुर्लभलामे सर्वैर्गहीते उद्धरति, तथा सहसदाणे-अप्रतकि दाने सति प्रचुरमुरति। ततोऽजाता परिष्ठापनिका भवति । तत्राचार्यादीनां ग्रहणेऽयं विधिः ॥९२६।।
जइ तरुणो णिरुवहओ, भुंजइ तो मंडलीइ आयरिओ।
असहुस्स वीसुगहणं, एमेव य होइ पाहुणए ॥९२७॥ केचनैवं भणन्ति । यद्यसावाचार्यस्तरुणो निरुपहतपञ्चेन्द्रियश्च ततोऽसौ मण्डल्यामेव भुङ्क्ते, अथाऽसमर्थस्तस्य | ततः पृथग् ग्रहणं प्रायोग्यस्य कर्तव्यं, एवमेव प्राघूर्णकेऽपि विधिः, यदि प्राघूर्णकः समर्थस्तता नव तत्प्रायोग्यग्रहणं क्रियते । अथाऽसमर्थस्ततः पृथग् ग्रहणं क्रियते ॥९२७।। केचिदेव भणन्ति यदुत-२समर्थस्यापि प्रायोग्यं ग्रहणं कार्य, यत एते गुणा भवन्ति
सुत्तत्थथिरीकरणं, विणओ गुरुपूय सेह(प्र.स)बहुमाणो ।
दाणवति-सद्धवुइढी, बुद्धिबलवद्धणं चेव ॥९२८॥ मनोज्ञाऽऽहारेण सूत्रार्थयोः स्थिरीकरण कृत' भवति, ३विनयश्च कृतो भवति, गुरुपूजा च कृता भवति सेहस्य च | गुरु प्रति बहुमान दर्शितं भवति, प्रायोग्यदानपतेः श्रद्धावृद्धिः कृता भवति, गुगेबलस्य च वर्द्धन कृतं भवति ॥९२८॥
१ नैतत् ।। २ ० स्यापि आचार्यस्य पा० । ३ विनयश्चानेन प्रकारेण प्रदर्शितो भवति ।। ४ . भवति, तत्र महती निर्जरा ||९२८|| ki
॥३६३॥
Jain Education International
For Private&Personal use only.
www.jainelibrary.org