________________
श्रीमती ओपनियुक्तिः ॥३६४॥
प्रायोग्यग्रहां गुणाः कारण
एएहिं कारणेहि उ, केइ सहस्सवि वयंति अणुकंपा ।
गुरुअणुकंपाए पुण, गच्छे तित्थे य अणुकंपा ॥९२९॥ एभिः कारणैः समर्थस्याप्यनुकम्पा कार्येति केचिद्वदन्ति ॥९२९।।
सति लाभे पुण दव्वे, खेत्ते काले य भावओ चेव । गहणं तिसु उक्कोसं, भावे जं जस्स अणुकंप(प्र.कुलं) ॥९३०॥
कष्ट ग्राह्यम । त्रिय द्रव्यादिषत्कृष्ट कार्य, भावे यद्वस्तु यस्यानुकूल भवति ॥९३०॥ इमां गाथां व्याख्यानयति
कलमोतणो उ पयसा, उक्कोसो हाणि कोदवुब्भज्जी ।
तत्थ वि मिउ-तुप्पतरयं, जत्थ व जं आच्च दोसु ॥९३१॥ कलमशाल्योदन' पयसा सह द्रव्यत उत्कृष्ट ग्राह्य, तदलाभे हान्या तावद्यावत्कुद्दवजाउलय मृदु गृ०, 'तुप्प'० अतिस्निग्धतर तदेव जाउलय गृ०, द्वयोः क्षेत्रकालयोयद्वस्तु यत्र पूजित तत्तत्र गृह्यते, भावोत्कृष्ट पुनर्नियुक्तिकारणव व्याख्यातम् ॥९३१॥ यदुक्माचार्यादीनां गृहीतं सद्ययाद्धरति तथाह
॥३६४।
Education
For Privale & Personal use only