________________
अजाता परिष्ठापनि
श्रीमती
|
यक्तिः ॥३६५॥
लाभे सति संघाडो, गेण्हइ एगा उ इहरहा सव्वे ।
तस्सप्पणो य पज्जत्त-गेण्हणा होइ ओतरेगं ॥९३२॥ सति लामे घृतादीनामेक एव संघाटको गुरुयोग्य' गृ०, अन्यथा सर्वे गृहणन्ति, ततो गुर्वात्मनोः पर्याप्त्या ग्रहणेऽतिरिक्त' भवति, ततस्तत्परिष्ठाप्यते ॥९३२॥ १गिलाणत्ति [द्वारमाह]
गेलण्णणियमगहणं, णाणत्तोभासियंपि तत्थ भवे ।
ओभासियमुवरिअं, विगिचए सेसगं भुंजे ॥९३३॥ ग्लानस्य नियमेन प्रायोग्यं ग्राह्य, यदि परं नानात्वं, 'उ'. प्रार्थितमपि ग्लाने भवति, ततश्च ओभासितंप्रार्थितं सद् ग्लानार्थ यदुद्वृत्तं तत्याज्य, शेषमुद्धृतं भुजीत, प्राघूर्णक आचार्यवद्वयाख्यात एव द्रष्टव्यः ॥९३३॥ 'दुल्लभ'ति
दुल्लभदव्वं व सिआ, घयाइ घेत्तूण सेस भुंजंति (पा. सेसमुझंत्ति) ।
थोवं देमि व गेण्हामि, यत्ति सहसा भवे भरियं ॥९३४॥ १ गिलाण'त्ति १२६ तमा गाथा द्रष्टच्या स!
॥३६५||
For Privale & Personal Use Only
www.jainelibrary.org
Jain Education International