SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ अजाता परिष्ठापनि श्रीमती | यक्तिः ॥३६५॥ लाभे सति संघाडो, गेण्हइ एगा उ इहरहा सव्वे । तस्सप्पणो य पज्जत्त-गेण्हणा होइ ओतरेगं ॥९३२॥ सति लामे घृतादीनामेक एव संघाटको गुरुयोग्य' गृ०, अन्यथा सर्वे गृहणन्ति, ततो गुर्वात्मनोः पर्याप्त्या ग्रहणेऽतिरिक्त' भवति, ततस्तत्परिष्ठाप्यते ॥९३२॥ १गिलाणत्ति [द्वारमाह] गेलण्णणियमगहणं, णाणत्तोभासियंपि तत्थ भवे । ओभासियमुवरिअं, विगिचए सेसगं भुंजे ॥९३३॥ ग्लानस्य नियमेन प्रायोग्यं ग्राह्य, यदि परं नानात्वं, 'उ'. प्रार्थितमपि ग्लाने भवति, ततश्च ओभासितंप्रार्थितं सद् ग्लानार्थ यदुद्वृत्तं तत्याज्य, शेषमुद्धृतं भुजीत, प्राघूर्णक आचार्यवद्वयाख्यात एव द्रष्टव्यः ॥९३३॥ 'दुल्लभ'ति दुल्लभदव्वं व सिआ, घयाइ घेत्तूण सेस भुंजंति (पा. सेसमुझंत्ति) । थोवं देमि व गेण्हामि, यत्ति सहसा भवे भरियं ॥९३४॥ १ गिलाण'त्ति १२६ तमा गाथा द्रष्टच्या स! ॥३६५|| For Privale & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy