________________
मती
नेयुक्तिः ३६६॥
परिष्ठापननिर्ग सझोत्सर्जनबुद्धौ मार्ग दर्शनम् ।
दुर्लभं द्रव्यं वा स्यात्-घृतादि, तद् गृहीत्वा-परिभुज्य च शेषमुद्धृतं त्यजन्ति । 'सहसदाणति आह-स्तोकं दास्यामि-लास्यामि वेति गृहिसाध्वोश्चिन्तयतोरतकिंतमेव साधुभाजनं भृतं भवति॥९३४॥
एएहि कारणेहिं, गहियमजाया उ सा विगिचणया ।
आलोगंमि(प्र.आलोईय)तिपुंजी, (प्रतिण्णि एंजा)अद्धाणे णिग्गयातीणं ॥९३५॥ | एमिः कारणैर्यद् गृहीतं भक्त-साऽजाता विगिश्चना [परिष्ठापना], तस्याश्चाजातायाः साध्वालोके त्रयः पुजाः | क्रियन्ते, 'अध्वाने निर्गतास्तदर्थ, कदाचित्ते गृह्णन्ति ॥९३५॥
एको व दो व तिण्णि व, पुंजा कीरति किं पुण णिमित्तं ? ।
विहमाइणिग्गयाणं, सुद्धेयरजाणणट्ठाए ॥९३६।। एको द्वौ त्रयो वा पुजाः क्रियन्ते, किमर्थम् ?-उच्यते । विहः पन्थाः तदर्थं निर्गतानां शुद्धतरभक्तपरिज्ञानार्थम् , आदिशब्दाद्वास्तव्यानाश्च ॥९३६॥ १ अध्चाने निर्गता तदर्थ, कदाचित्त एव कारणे उत्पन्ने गृह्णन्ति ॥९३५॥k २ • उच्यते, बहवः पन्थानस्तदर्थ निर्गतानां ।।। उच्यते पहिः पन्थास्तदर्थ निर्गतानां सानां शुद्धतरभक्तपरिज्ञानार्थ त्रयः पुजाः क्रियन्ते, आदिग्रहणात्तद्वास्तव्यानामेव कदाचिदुपयुज्यते ॥९३६॥
॥३६६॥
Sain Educat
For Private & Personal use only
Hew.jainelibrary.org