SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ मती नेयुक्तिः ३६६॥ परिष्ठापननिर्ग सझोत्सर्जनबुद्धौ मार्ग दर्शनम् । दुर्लभं द्रव्यं वा स्यात्-घृतादि, तद् गृहीत्वा-परिभुज्य च शेषमुद्धृतं त्यजन्ति । 'सहसदाणति आह-स्तोकं दास्यामि-लास्यामि वेति गृहिसाध्वोश्चिन्तयतोरतकिंतमेव साधुभाजनं भृतं भवति॥९३४॥ एएहि कारणेहिं, गहियमजाया उ सा विगिचणया । आलोगंमि(प्र.आलोईय)तिपुंजी, (प्रतिण्णि एंजा)अद्धाणे णिग्गयातीणं ॥९३५॥ | एमिः कारणैर्यद् गृहीतं भक्त-साऽजाता विगिश्चना [परिष्ठापना], तस्याश्चाजातायाः साध्वालोके त्रयः पुजाः | क्रियन्ते, 'अध्वाने निर्गतास्तदर्थ, कदाचित्ते गृह्णन्ति ॥९३५॥ एको व दो व तिण्णि व, पुंजा कीरति किं पुण णिमित्तं ? । विहमाइणिग्गयाणं, सुद्धेयरजाणणट्ठाए ॥९३६।। एको द्वौ त्रयो वा पुजाः क्रियन्ते, किमर्थम् ?-उच्यते । विहः पन्थाः तदर्थं निर्गतानां शुद्धतरभक्तपरिज्ञानार्थम् , आदिशब्दाद्वास्तव्यानाश्च ॥९३६॥ १ अध्चाने निर्गता तदर्थ, कदाचित्त एव कारणे उत्पन्ने गृह्णन्ति ॥९३५॥k २ • उच्यते, बहवः पन्थानस्तदर्थ निर्गतानां ।।। उच्यते पहिः पन्थास्तदर्थ निर्गतानां सानां शुद्धतरभक्तपरिज्ञानार्थ त्रयः पुजाः क्रियन्ते, आदिग्रहणात्तद्वास्तव्यानामेव कदाचिदुपयुज्यते ॥९३६॥ ॥३६६॥ Sain Educat For Private & Personal use only Hew.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy