SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥३६७॥ परिष्ठापने सञोत्सर्जन बुद्धौ मार्गदर्शन एवं विनिचिउं णिग्गयस्स, सण्णा हवेज्ज तं तु कहं ? । णिसिरेज्जा अहव धुवं, आहारा हाइ णीहारो ॥९३७॥ एवं परिष्ठापनार्थ निर्गतस्य यदि सज्ञोत्सर्जने बुद्धिर्भवति, किं तदा कार्यम् ?, इत्याह 'नि० उत्सृजेत् ; अथवा कि प्रष्टव्य',-ध्रुपमाहारानीहारो भाति, ॥९३७॥ ततः स्थण्डिले व्युत्सृज्यते, तच पूर्वमेव भणितमित्याह थंडिल्ल पुव्वभणियं, पढमं णिदोस दोसु जयणाए । णवरं पुण णाणत्तं, भावासण्णाए(प्र.सण्णेअ) वोसिरणं ॥९३८॥ नवरमिद नानात्वं, यदुत-'भावासणे ति पीडायां व्युत्सृजनमनुज्ञातम् । तत्रानुज्ञा नैव कृताऽऽसीद् , इह च कृता, | ओ नानात्वं, ततश्चतुर्थभङ्गाऽऽसेवनमप्यनुज्ञातमेव ।।९३८॥ अधुना पूर्वोक्तस्थण्डिलानि भाष्यकार आह अणावापमसंलोयं, अणावायालोय तर्तिय विवरीयं । आवातं संलोगं. पुवुत्ता थंडिला चउरो ॥९३९॥ अनापातममंलोकः प्रथमो भङ्गः शुद्धः, १एतानि पूर्वोक्तस्थाण्डिलानि चत्वारि ॥९३९।। १ अनापात' सालोक' (२), सापातमसंलोक (३) सापात सालोक (४) इमे शेषभङ्गाः ।सं। ॥३६७॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy