________________
श्रीमती पनियुक्तिः ॥३६७॥
परिष्ठापने सञोत्सर्जन बुद्धौ मार्गदर्शन
एवं विनिचिउं णिग्गयस्स, सण्णा हवेज्ज तं तु कहं ? ।
णिसिरेज्जा अहव धुवं, आहारा हाइ णीहारो ॥९३७॥ एवं परिष्ठापनार्थ निर्गतस्य यदि सज्ञोत्सर्जने बुद्धिर्भवति, किं तदा कार्यम् ?, इत्याह 'नि० उत्सृजेत् ; अथवा कि प्रष्टव्य',-ध्रुपमाहारानीहारो भाति, ॥९३७॥ ततः स्थण्डिले व्युत्सृज्यते, तच पूर्वमेव भणितमित्याह
थंडिल्ल पुव्वभणियं, पढमं णिदोस दोसु जयणाए ।
णवरं पुण णाणत्तं, भावासण्णाए(प्र.सण्णेअ) वोसिरणं ॥९३८॥ नवरमिद नानात्वं, यदुत-'भावासणे ति पीडायां व्युत्सृजनमनुज्ञातम् । तत्रानुज्ञा नैव कृताऽऽसीद् , इह च कृता, | ओ नानात्वं, ततश्चतुर्थभङ्गाऽऽसेवनमप्यनुज्ञातमेव ।।९३८॥ अधुना पूर्वोक्तस्थण्डिलानि भाष्यकार आह
अणावापमसंलोयं, अणावायालोय तर्तिय विवरीयं ।
आवातं संलोगं. पुवुत्ता थंडिला चउरो ॥९३९॥ अनापातममंलोकः प्रथमो भङ्गः शुद्धः, १एतानि पूर्वोक्तस्थाण्डिलानि चत्वारि ॥९३९।। १ अनापात' सालोक' (२), सापातमसंलोक (३) सापात सालोक (४) इमे शेषभङ्गाः ।सं।
॥३६७॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org