SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ श्रीमती नोपनियुक्तिः ||२८३ || वसन्तपुरे जितशत्रुः [नृपः ], धारिणी प्रिया, सा चित्रसभां गता सा गुर्विणी, कनकपृष्ठमृगदर्शनात्तच्चर्मशयनमांसाशनोत्पन्न दोहदा दुर्बला, पृष्टे ज्ञाते च कारणे राज्ञाऽऽदिष्टा नराः व्रजत कनकपृष्ठमृगार्थं तेषामाहारः श्रीपर्णीफलानि, तदा ते नराः श्रीपर्णीफलाकारं कृत्वा कणिकफलानि कृत्रिमाणि कृत्वा अटवीं गत्वा श्रीपर्णीफलानि पुंजय पुंजया हिडा ठति, मृगास्तद् दृष्ट्वा यूथपस्य साहंति, स प्राह-यूयं स्थ, अहं गत्वा पश्यामि दृष्ट्वोक्तं केनाप्यस्मद्ग्रहणार्थं माया कृता, यतोऽकालः श्रीपर्णीफलानां, अथ भणथ अकालेऽपि स्युः, तत्सत्यम्, किन्तु न पुंजा २, अथ भणथ वातेन तथा कृताः, तन्न-यतः पुरापि वाता वान्ति, न पुनः फलानि पुजाः २ स्युः । अतो न गच्छामः तत्र, इत्युक्ते ये स्थितास्ते सुखिनः अन्ये न ||६८५-६८६-६८७॥ Jain Education International इथिमि गिम्हे, अरहट्टेहि भरणं तु सरसीणं । अच्चदएण ण लवणा, अभिरूढा गयकुलागमणं ॥ ६८८ ॥ विइयमेयं गयकुलाणं, जहा रोहंति णलवणा । अण्णयावि झरंति सरा, ण एवं बहुओदगा ॥६८९॥ केनापि राज्ञा वनहस्तिग्रहणार्थमादिष्टाः पुरुषा भणन्ति - यत्र ते हस्तिनञ्चरन्ति तन्नलवनं - तृणवनं शुष्कं ग्रीष्मेण, अतो गच्छामस्तत्रेत्युक्ते ये स्थिता • lk | For Private & Personal Use Only द्रव्यगवेषणा हस्तिदृष्टान्तः ॥२८३॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy