SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः २८२।। द्रव्यगवेषणायां मृगदृष्टान्तः। SSSSS शकुनीव पजरान्तरनिरुद्धाः स्मारणादिभिः त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति ॥६८३॥ १जह सागरंमिश्र स्पष्टा, ‘एवं गच्छसमुद्दे०' स्पष्टा तिविहोवधायमेयं, परिहरमाणो गवेसए पिंडं । दुविहा गवसणा पुण, दव्वे भावे इमा दव्वे ॥६८४॥ त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातरूप पिण्डं परिहरन् , गवेषयेत् पिण्ड', सा गवेषणा द्विधा-द्रव्यभावभेदेन ॥६८४॥ द्रव्यत आह जियसत्तुदेवि-चित्तसभ-पविसणं कणगपिट्ट-पासणया । डोहल दुब्बल पुच्छा, कहणं आणा य पुरिसाणं ॥६८५॥ सीवण्णिसरिसमोदग-करणं सीवण्णिरुक्खहेतुसु । आगमण कुरंगाणं, पसत्थअपसत्थउवमा उ ॥६८६॥ विइयमेयं कुरंगाणं, जया सीवष्णि सीदई । पुरावि वाया वायंति, ण उणं पुंजगपुंजगा ॥६८७॥ १ 'जह.' तथा 'एवं 'नामकगाथाद्वय एकोननवतितमे पृष्ठे मुद्रितमस्ति, अतः तत एव विलोकनीयम् ।स। ॥२८२।। in Educ a tional For Privale & Personal use only w ww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy