________________
श्रीमती नियुक्तिः २८२।।
द्रव्यगवेषणायां मृगदृष्टान्तः।
SSSSS
शकुनीव पजरान्तरनिरुद्धाः स्मारणादिभिः त्याजिताः सन्तः पार्श्वस्थादिषु प्रविहरन्ति ॥६८३॥ १जह सागरंमिश्र स्पष्टा, ‘एवं गच्छसमुद्दे०' स्पष्टा
तिविहोवधायमेयं, परिहरमाणो गवेसए पिंडं ।
दुविहा गवसणा पुण, दव्वे भावे इमा दव्वे ॥६८४॥ त्रिविधस्य ज्ञानदर्शनचारित्रस्योपघातरूप पिण्डं परिहरन् , गवेषयेत् पिण्ड', सा गवेषणा द्विधा-द्रव्यभावभेदेन ॥६८४॥ द्रव्यत आह
जियसत्तुदेवि-चित्तसभ-पविसणं कणगपिट्ट-पासणया । डोहल दुब्बल पुच्छा, कहणं आणा य पुरिसाणं ॥६८५॥ सीवण्णिसरिसमोदग-करणं सीवण्णिरुक्खहेतुसु । आगमण कुरंगाणं, पसत्थअपसत्थउवमा उ ॥६८६॥ विइयमेयं कुरंगाणं, जया सीवष्णि सीदई ।
पुरावि वाया वायंति, ण उणं पुंजगपुंजगा ॥६८७॥ १ 'जह.' तथा 'एवं 'नामकगाथाद्वय एकोननवतितमे पृष्ठे मुद्रितमस्ति, अतः तत एव विलोकनीयम् ।स।
॥२८२।।
in Educ
a
tional
For Privale & Personal use only
w
ww.jainelibrary.org