SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती ओपनियुक्तिः ॥१०॥ Hall अगीतार्थ योगिनोः प्रेषणेऽयोग्यत निरूपणम् । अनुकम्पनीयत्वादसावेव लभते नान्यः, चिरेण प्रभृतेन कालेन गमनागमनं करोति, न च मार्ग स्थण्डिलं | प्रत्युपेक्षितुं समर्थः, अथवाऽसमर्था बाला वृद्धाश्च गोचरत्रिकस्य ॥२१०॥ अगीतार्थे एते दोषाः ___पंथं च मासवासं, उवस्सयं एच्चिरेण कालेणं । . एहामो त्ति ण याणइ, चउबिहमणुण्ण ठाणं च ॥२११॥ [दारं] पन्थानं मार्ग' न जानाति, तथा मास-वर्षाकल्पमुपाश्रयं च परीक्षितुं न जानाति, कदाऽऽगमिष्यथ ? शय्यातरेण | पृष्टा इयता कालेनाद्धमासादिनेष्याम इति वदन्ति, नैवं वक्तव्यम्-यतः कदाचिदन्या दिक् शोभनतरा स्यात्तत्र गम्यते, उपाश्रये चतुर्विध द्रव्यादि शय्यातरोऽनुज्ञाप्यते । द्रव्यतस्तृणडगलादि, क्षेत्रतः पात्रकालाक्षनभूमिरनुज्ञाप्यते, कालतो दिवा रात्रौ वा निःसरणं, भावतो ग्लानस्य कस्यचिद्भावप्रणिधानार्थ कायिकीसज्ञादि निरूप्यते हात चतुधिामनुज्ञामत्र ज्ञापयितुं न जानाति । 'ठाणं च'त्ति वसतिः कीदृशे प्रशस्ते स्थाने ग्राह्येति न जानाति ॥२१॥ योगिनमपि न प्रेषयेत् । १कस्मात्-- ___ तुरंतो अ ण पेहे, पंथं पाढट्ठिओ ण चिर हिंडे । विगई पडिसेहेइ, तम्ही जोगिं ण पेसेज्जा ॥२१२॥ त्वरमाणः पथ्रानं न प्रत्युपेक्षते, पाठार्थी सन्न चिर भिक्षां हिण्डते, लभ्यमाना विकृतीर्दध्यादिकाः प्रतिषेधयति, I तस्माद्योगिनं न प्रेषयेत् ॥२१२॥ वृषभोऽपि न प्रेष्य इत्याह१ 'यतः ॥ki ॥१०॥ JainEducation For Private & Personal use only -UN Ineibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy