SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीमती यनियुक्तिः ॥१०॥ प्रेषगार्हाभावेनिषिद्धानां प्रेषणे क्रमो विधिश्च। ठवणकुलाणि ण साहे, सिट्टाणि (प्र.वि) ण देति जा विराहणया । परितावण अणुकंपण, तिहऽसमत्थो भवे खमगो ॥२१३॥ वृषभो हि प्रेष्यमाणो रुषा कदाचित् स्थापनाकुलानि न कथयति, 'सि०' कथितान्यपि तानि नान्यस्मै ददति तत्परिचितत्वात् , 'जा वि.' ततश्च स्थापनाकुलेष्वलभ्यमाने या विराधना ग्लादीनां सा सर्वाऽऽचार्यस्य दोषेण कृता भवति । न क्षपकोऽपि प्रेष्यते यतः परितापनाऽऽतपादिभिः अनुकम्पया तस्यैव लोको ददाति नान्यस्य, गोचरत्रिकस्याऽसमर्थः क्षपकः ॥२१३॥ यदा तु प्रेषणाऱ्या अन्ये न स्युः एए चेव हवेज्जा, पडिलोमेणं तु पेसए विहिणा । - अविही पेसिज्जंते, ते चेव तहिं तु पडिलोमं ॥२१४॥ यदि त एव बालादयो भवेयुस्तदा 'प०' अनुलोम उत्सर्गः, तद्विपरीतः प्रतिलोमोऽपवादस्तमङ्गीकृत्य एतानेव बालादीन प्रेषयति, विधिना-यतनया वक्ष्यमाणया, अविधिना प्रेष्यमाणेषु त एव दोषाः । 'तहि तस्मिन् क्षेत्रे | 'प०' प्रतिलोममपवादमङ्गीकृत्य, अथवा 'प०' अविधिप्रतिलोमो विधिस्तेन तत्प्रतिलोमविधिना प्रेषयेत् ॥२१४॥ बालादीनां प्रेषणाहत्वे प्राप्ते विधिः प्रतिपाद्यते, पूर्व गणावच्छेदकः प्रेष्यः, तदभावे गीतार्थः, तत्र को विधिः?-- १ विधिना वश्यमाणेन ॥k| ॥१०॥ Jain Educa For Private & Personal use only ww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy