SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥२९०॥ चलकुड्डपडणकंटग-बिलस्स व पासि होइ आयाए । प्रह० स्थानद्व णिक्खमपवेसवज्जण, गोणे महिसे य आसे य ॥७१६॥ प्रकारान्तरेण भिक्षाग्रहणस्थाने कदाचिच्चलकुडथपतनादात्मोपघातो भवति, कण्टका वा स्युः, बिलस्य पायें तावत् स्थानं भवति, ID संयमोपघातादि तदात्मोपघातः, निर्गमप्रवेशस्थानं गवादीनां मुक्त्वा तिष्ठति भिक्षाग्रहणार्थम् ।।७१६।। प्रकारान्तरेण संयमविराधनामाह पुढवि-दग-अगणि-मारुय-तरु-तस-वजमि ठाणि ठाइज्जा । दिती व हेतु उवरिं, जहा ण घट्टेइ फलमाई ॥७१७॥ पृथिव्यादिवर्जिते स्थाने स्थातव्यं, भिक्षां प्रयच्छन्ती गृहस्थी अधो-भूमौ उपरि-नीवादी न संघट्टयति फलादि, | तत्र प्रदेशे स्थितो गृह्णाति ७१७|| अधुना प्रवचनोपघातमाह-- ___ पासवणे उच्चारे (प्र. उच्चारे पासवणे), सिणाण आयमणठाणउकुरुडे । _णिद्धमणमसुइमाई, पवयणहाणी विवज्जेज्जा ॥७१८॥ प्रस्रवणादीनां यत्स्थानं, तथोकुरुटिकास्थानं, तथा निर्द्धमनस्थान-उपघसरस्थानं, यत्र वाऽन्यदशुचि क्षिप्यते, एतेषु || ॥२९॥ स्थानेषु भिक्षां लातुः प्रवचनोपघातो भवति, अतः सर्वैः प्रकारैः प्रवचनहानि-हीलनां वर्जयेत्। [उक्त स्थानद्वारम्] ॥७१८।। दातृद्वारमोह-तत्रैतानि द्वाराणि-- १ तथोत्कुरांटकारथानं Jain Educati o nal For Privale & Personal use only Anjainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy