________________
श्रीमती घनियुक्तिः ॥२९०॥
चलकुड्डपडणकंटग-बिलस्स व पासि होइ आयाए ।
प्रह० स्थानद्व णिक्खमपवेसवज्जण, गोणे महिसे य आसे य ॥७१६॥
प्रकारान्तरेण भिक्षाग्रहणस्थाने कदाचिच्चलकुडथपतनादात्मोपघातो भवति, कण्टका वा स्युः, बिलस्य पायें तावत् स्थानं भवति, ID संयमोपघातादि तदात्मोपघातः, निर्गमप्रवेशस्थानं गवादीनां मुक्त्वा तिष्ठति भिक्षाग्रहणार्थम् ।।७१६।। प्रकारान्तरेण संयमविराधनामाह
पुढवि-दग-अगणि-मारुय-तरु-तस-वजमि ठाणि ठाइज्जा ।
दिती व हेतु उवरिं, जहा ण घट्टेइ फलमाई ॥७१७॥ पृथिव्यादिवर्जिते स्थाने स्थातव्यं, भिक्षां प्रयच्छन्ती गृहस्थी अधो-भूमौ उपरि-नीवादी न संघट्टयति फलादि, | तत्र प्रदेशे स्थितो गृह्णाति ७१७|| अधुना प्रवचनोपघातमाह--
___ पासवणे उच्चारे (प्र. उच्चारे पासवणे), सिणाण आयमणठाणउकुरुडे ।
_णिद्धमणमसुइमाई, पवयणहाणी विवज्जेज्जा ॥७१८॥ प्रस्रवणादीनां यत्स्थानं, तथोकुरुटिकास्थानं, तथा निर्द्धमनस्थान-उपघसरस्थानं, यत्र वाऽन्यदशुचि क्षिप्यते, एतेषु ||
॥२९॥ स्थानेषु भिक्षां लातुः प्रवचनोपघातो भवति, अतः सर्वैः प्रकारैः प्रवचनहानि-हीलनां वर्जयेत्। [उक्त स्थानद्वारम्] ॥७१८।। दातृद्वारमोह-तत्रैतानि द्वाराणि-- १ तथोत्कुरांटकारथानं
Jain Educati
o nal
For Privale & Personal use only
Anjainelibrary.org