SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः १२९१॥ ग्रह. दाता अव्यक्तादर अव्वत्तमपहु थेरे, पंडे मत्ते य खित्तचित्त य । दित्ते जक्खाइटे, करचरछण्णेऽन्ध णियले य ॥७१९॥ अष्टवर्षमध्याऽव्यक्तः, स यद्यपि ददाति भिक्षां तथापि न गृह्यते, तथा अप्रभुहस्तात् , स्थविरहस्तात् , पण्डक- | हस्तात् , मत्तः सुरया पीतया; तस्य हस्तात् , क्षिप्तचित्तः-द्रविणाद्यपहारिणा अन्यचित्तः, शत्रुजयाजोतहर्षः । यक्षाविष्टः-पिशाचगृहीतः, छिन्नकरचाणः, अन्धः, निगडितच यः ॥७१९।। तदोस-गुब्विणी-वाल, वच्छ-कंडंत-पीस-भज्जंती । कतंती पिंजंती, भइया दगमाइणो दोसा ॥७२०॥ ___ त्वग्दोषः कुष्टी यः । बालवत्सा-शिशुपालका, कण्डन्ती ब्रीह्यादि, पेषन्ती-गोधूमादि, मर्जयन्ती-यवधान्यादि, केपाञ्चित् पाठो 'भुजंती', कर्तयन्ती सूत्रम् , पिञ्जयन्ती रूतम्, एतेभ्योऽव्यक्तकादिभ्यो हस्ताद् भिक्षा न ग्राह्या, 'भइया -भजनाविकल्पना कदाचित्तेभ्योऽपि गृणाति, 'दग'० एतेषु भुजानादिषु आचमनोदकप्रोज्झनदोषः । अव्यक्तादिष्वनेके उपघातादयः ॥७२०॥इदं गाथाद्वयं व्याख्यानयति-- कपट्टिग अप्पाहण दिण्णे, अण्णोऽष्णगहणपज्जंतं । खंतियमग्गणदिण्णं, उड्डाहपदोसचारभडा ॥७२१॥ ॥२९१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy