SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२९२।। ग्रहदातृ अव्यक्तादय 'कप्पद्विति बालिकायै 'अप्पाहण'ति संदेशं साधुदानार्थ दत्त्वा क्षेत्रं गता कापि भद्रिका, बालया आगतसाधवे करो दत्तः, सोऽन्यान्यमार्गणेन सर्व पर्याप्तं गृहीत्वा गतः । अपराहणे आगता 'खंति'त्ति जननी भोजनं याचते, बालाऽऽह-साधवे दत्तं, सा आह-सुष्टु कृतं, कूरमानय, अभि, बा०-साधवे दत्तः, साऽऽह सु० करम्बमानय, सा आहसाधवे दत्तः । चतुर्थरसिकमानय बालाऽऽह-साधवे दत्तं, किं सर्व दत्तं ? बालाऽऽह-स मार्गयति, ततो रुष्टा गुरुपाचे गत्वा निन्दत्येष चारभटः, गुरुणा तत्पुरत एव तस्योपकरणं सर्व लात्वा निष्काशितः ॥७२१॥ अप्रभुद्वारमाह-- अप्पभु भयगाईया, उभएगतरे पदोस पहु कुज्जा । थेरे चलंत पडणं, अप्पभुदोसा य ते चेव ॥७२२॥ अप्रभवो भृतकादयस्तैर्दीयमानं न गृहणीयात् । प्रभु तकसाध्योरेकतरे द्वेषं कुर्यात् । द्वारम् । स्थविरस्य चलतः पतनं भवति, अप्रभुदोषास्तथैव, स्थविरः प्रायेणाप्रभुर्भवति, परिभूतत्वात् ॥७२२।। पण्डकद्वारमाह-- आयपरोभयदोसा, अभिक्खगहणंमि खुब्भण णपुंसे । लोगद्गुंछा संका, एरिसगा णूणमेतेऽवि ॥७२३॥ पण्डकाद् गृह्यमाने एते दोषाः । यत आत्मनः परत उभयतश्च दोषः, अभीक्ष्णं तत्र भिक्षाग्रहणे क्षोभो भवति, तद्वा क्षुभ्यत्यभीक्ष्णं साधुदर्शनादिना, लोकश्च जुगुप्सते शङ्कते एतेऽपि नपुंसकाः ॥७२३॥ मत्तद्वारम्-- १ नपुंरुकानीति ।kisi ।।२९२॥ Jain Educatio n al For Privale & Personal use only ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy