________________
श्रीमती निर्युक्तिः २९३॥
अवयास भाणभेदो, वमणं असुइत्ति लोग उड्डाहो । खेत्ते य दित्तचित्ते, जक्खाइट्ठे य दोसा उ || ७२४॥
मत्तो 'अवयास' त्ति आलिङ्गति मिक्षां प्रयच्छन्, भाजनं वा भनक्ति, वमनं - छर्दनं कराति तथा 'अशुचि'रितिकृत्वा लोके उड्डाहः । क्षिप्तचित्त दीप्तचित्त यक्षाधिष्ठितेषु एत एव पूर्वोक्ता दोषाः || ७२४ || द्वारपञ्चकमाहकरच्छिण्ण असुइ चरणे, पडणं अंधिल्लए य छक्काया ।
णियलाइ पडणं वा तद्दोसी संकमो असुइ ॥ ७२५॥
छिन्नकराद्विक्षां गृह्णतो लोकेऽशुचिरिति दोषः, २ छिन्नचरणस्य पतनं भवति, अन्धात् षट्कायवधो भवति, ४ निगडितोऽशुचिर्भवति, तस्य पतनं वा भवति, ५ कुष्ठिनस्तत्संक्रमो भवेत्, अशुचिर्भवति, द्वारम् ॥७२५॥ गुव्विणि गन्भे संघट्टणा उ, उट्टंति णिवेसमाणी य ।
बालाई मंसउंडग, मज्जाराई विराहेज्जा ॥ ७२६॥
गुणिस्तान ग्राह्मा मिक्षा गर्भसंघट्टनमयात्, बालबत्साहस्तान, यतः सा बालं मुक्त्वा यदि भिक्षां ददाति ततस्तं बालं 'मंसुंडग'त्ति मांसपिण्डादिबुद्धया मार्जारादि विराधयेत् ॥ ७२६ ।। द्वारपञ्चकमाह
Jain Education International
For Private & Personal Use Only
मादिद्वारस्वरूपम् ।
।। २९३॥
www.jainelibrary.org