SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥३३॥ पृच्छा-मेदाः अत्र पुच्छाप्रक्रमे संयोगा भवन्त्यनेके, विधानेन-भेदप्रकारेण संगुणिताचारणिकया अनेकशो भिषा इत्यर्थः, यथा पु.सा.म.वृ.बा. एवंविधौ द्वौ द्वौ प्रष्टव्यौ एवं ६ १भङ्गाः । द्विकसंयोगेपु.सा.म.वृ.१, पु.सा.म.बा.२, इत्यादि १५ भङ्गाः, सर्वे २१, एवं स्त्री-नपुंसकवर्गेऽपि, एवं सर्वे संमिलिताः ६३ स्युः। पुनरपि पुरुषषड्मेदाः, स्त्रीषड्मेदगुणने ३६, यथा-पु.सा.म.स्त्री.सा.म.१, प.सा.म.स्त्री.सा.व.२, पु.सा.म.स्त्री.सा.बा.३ इत्यादि । एवं पुरुषषइभेदा नपुंसकपइभेदगुणने ३६ एवं सर्वे संमिलिता १७१ भेदाः पृच्छायाँ भवन्ति । उक्त पृच्छाद्वारम् ॥५४॥ 'छके पढमजयण'त्ति विवृणोति तिविहो पुढविकाओ, सच्चित्तो मीसओ अ अचित्तो । एकेको पंचविहो, अच्चित्तेणं तु गंतव्वं ॥५५॥ अचित्तेन गन्तव्यमुत्सगंण ॥५५।। पृथिवीकायस्य भेदानाह१ (1) पुरुषो साधर्मिको मध्यमवयस्को (2) पुरुषौ साधर्मि को वृद्धौ. (3) पुरुषो साधर्मिको बालो (तरुणी), (4) पुरुषो अन्यधार्मिकी मध्यमवयस्को (5) पुरुषो अन्यधार्मिको वृद्धी, (6) पुरुषो अन्यधार्मिको बालो (तरुणी) । 1. २ (1) पुरुषः साधर्मिको मध्यमो वृद्धश्च । (2) पुरुषो साधर्मिको मध्यमो बालश्च एवं द्विकसयोगे पञ्चदशमेदाः । पृथ्वीकायमेदाः । ॥३३॥ For Privale & Personal use only JainEducationinema Jamesbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy