SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीमती घनियुक्तिः ॥३४॥ आईपृथ्वीकाय-भेदाः । सुक्कोल्ल-उल्ल-गमणे, विराहणा दुविह सिग्ग-खुप्पंते । सुक्कोवि अ (प्र. सुक्केणवि) धूलीए, ते दोसा भट्ठिए गमणं ॥५६॥ द्वयोः शुष्कायोः शुष्केन गन्तव्यम्, आर्द्रगमने द्विधाऽऽत्म-संयमविराधना, कष्टकवेध-प्रसादिपीडनात् । 'सिग्ग'त्ति श्रमो भवति, 'खुप्पंतेत्ति कर्दमे निमज्जति, शुष्केपि धूलीबहुले (पथि) त एव दोषो आत्म-संयमविराधनादयः, अक्ष्णोधूलिः प्रविशति, तत्कृतमलिनवस्त्रक्षालनेसामाचारी, अन्यथा हीलना, भ्राष्टया रजोरहितया भुवा गन्तव्यम् ॥५६॥ अधुनाऽर्द्रस्य पृथ्वीकायस्य भेदानाह-- तिविहो उ होइ उल्लो, महुसित्थो पिंडओ य चिक्खल्लो । लत्तपहलित्त उंटअ. खुप्पिजइ जत्थ चिक्खिल्लो ॥५७॥ आस्त्रिविधः- १ महुसित्थो २ पिंडओ अ ३ चिक्खल्लो, एतेषां स्वरूपमाह-लत्त'-अलत्तो-अलक्तकः, 'पथः' येन प्रदेशेनाऽलक्तकः कामिन्या पात्यते तावन्मानं यो लिम्पति कर्दमः, स मधुसिक्थकोऽभिधीयते, उण्डकाः-पिण्डकाः तपो यो भवति-पादयोः पिण्डरूपतया यो लाति स पिण्डकः, यत्र निमज्जनं स्यात् स चिक्खल्लः ॥५७।। अथ स मार्गः सप्रत्यपायो निःप्रत्यपायश्च स्यात्, प्रत्यपायानाह-- पचवाया वालाइ-सावया तेण-कंटगा मेच्छा । अकंतमणकंते, सपदवाएयरे चेव ॥५०॥ प्रत्यपायादीनि । ॥३४॥ Huininelibrary.org Jain Educat For Privale & Personal use only itional
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy