________________
॥
श्रीमती घनियुक्तिः ॥३४॥
आईपृथ्वीकाय-भेदाः ।
सुक्कोल्ल-उल्ल-गमणे, विराहणा दुविह सिग्ग-खुप्पंते ।
सुक्कोवि अ (प्र. सुक्केणवि) धूलीए, ते दोसा भट्ठिए गमणं ॥५६॥ द्वयोः शुष्कायोः शुष्केन गन्तव्यम्, आर्द्रगमने द्विधाऽऽत्म-संयमविराधना, कष्टकवेध-प्रसादिपीडनात् । 'सिग्ग'त्ति श्रमो भवति, 'खुप्पंतेत्ति कर्दमे निमज्जति, शुष्केपि धूलीबहुले (पथि) त एव दोषो आत्म-संयमविराधनादयः, अक्ष्णोधूलिः प्रविशति, तत्कृतमलिनवस्त्रक्षालनेसामाचारी, अन्यथा हीलना, भ्राष्टया रजोरहितया भुवा गन्तव्यम् ॥५६॥ अधुनाऽर्द्रस्य पृथ्वीकायस्य भेदानाह--
तिविहो उ होइ उल्लो, महुसित्थो पिंडओ य चिक्खल्लो ।
लत्तपहलित्त उंटअ. खुप्पिजइ जत्थ चिक्खिल्लो ॥५७॥ आस्त्रिविधः- १ महुसित्थो २ पिंडओ अ ३ चिक्खल्लो, एतेषां स्वरूपमाह-लत्त'-अलत्तो-अलक्तकः, 'पथः' येन प्रदेशेनाऽलक्तकः कामिन्या पात्यते तावन्मानं यो लिम्पति कर्दमः, स मधुसिक्थकोऽभिधीयते, उण्डकाः-पिण्डकाः तपो यो भवति-पादयोः पिण्डरूपतया यो लाति स पिण्डकः, यत्र निमज्जनं स्यात् स चिक्खल्लः ॥५७।। अथ स मार्गः सप्रत्यपायो निःप्रत्यपायश्च स्यात्, प्रत्यपायानाह--
पचवाया वालाइ-सावया तेण-कंटगा मेच्छा । अकंतमणकंते, सपदवाएयरे चेव ॥५०॥
प्रत्यपायादीनि ।
॥३४॥
Huininelibrary.org
Jain Educat
For Privale & Personal use only
itional