________________
श्रीमती ||| प्रत्यपाया-च्यालादिश्वापदाः स्तेनकण्टकम्लेच्छाः । एवं पूर्व शुष्केनाक्रान्तनिःप्रत्यपायेन [भ्राष्टया] गन्तव्यम् ॥५८|||||गमन-पन्थाः नोपनियुक्तिः । तदभावे किमित्याह-- ॥३५॥
तस्साऽसइ धूलीए, अकंत-निपच्चएण गंतब्बं । __मीसग-सच्चित्तेसुऽवि, एस गमो सुक्क-उल्लाइं ॥५९॥ भ्राष्टयभावे धूलीपथेन गन्तव्यम्, आक्रान्तनिःप्रत्यपायेन, एषोऽचित्तपृथिवीकायविधिरु कः । तदभावे मिश्रेण, तदभावे सचित्तेन, तत्राप्येष एव विधिः शुष्कार्दादिः। एतदुक्तं भवति-पूर्व मिश्रशुष्केन, तदभावे मिश्राइँण, तदभावे सचित्ताइँण ॥५९॥
पादलेखनिक इदानीं साधुः स्थण्डिलादस्थण्डिलं क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीत्याह---
| तस्या मानश्च। उडुबद्धे रयहरणं, वासावासासु पायलेहणिआ ।
वड-उंबरे पिलंखू, तस्स अलंभंमि चिचिणिआ ॥६०॥ ऋतुबद्धे-शीतोष्णकाले रजोहरणेन पादौ प्रमार्जयति, वर्षासु यावद्वर्षा वर्षाकाले वर्षति सति पादलेखनिकया पादप्रमार्जनं कर्तव्यम् । वटमयी उदुम्बरमयी प्लक्षमयी तदभावे चिश्चिणिकामयी-अम्बिलिकामयीति॥६॥
॥३५॥ १ अथवा 'एस गमो' त्ति " अकंताणकतसपच्चवायभेवभिन्नो जोएयव्यो, सव्वत्थ सपच्चवायो परिहरणीओ ति" एष विधिः मु, प्र.। |
Jain Education International
For Private & Personal use only
www.jainelibrary.org