________________
श्रीमती बोधनियुक्तिः
॥३२॥
पृच्छाप्रक्रमे भङ्गकाः ।
पंथव्भासे य ठिओ, गोवाई मा य दूरि पुच्छिन्ना ।
संकाईया दोसा, विराहणा होइ दुविहा उ ॥५२॥ पन्थाभ्याशे समीपस्थो गोपालादिः प्रच्छनीयो, दूरस्थपृच्छायां द्रविण-बलीवर्दशृङ्गिणादिदोषाः, दूरे च गच्छतो द्विविधा विराधना-कण्टकादिभिरात्मविराधना, पृथिव्याद्याक्रमणेन संयमविराधना [च] ॥५२॥ मध्यमाऽन्यधार्मिकाऽभावे कः पृच्छय इत्याह__ असइ मज्झिम थेरो, दढस्सुई भद्दओ य जो तरुणो ।
एमेव इत्थिवग्गे, णपुंसवग्गे य संजोगा ॥५३॥ असति मध्यमपुरुषे, वृद्धो दृढस्मृतिः; स्थविराभावे तरुणः, स्वभावेनैव भद्रकः पृच्छयः, १एवं स्त्रीनपुसकवर्गेऽपि संयोगाः स्युः ॥५३॥ न केवलमेतावन्त एव किन्त्वन्येऽपीत्याह
एत्थं पुण संजोगा, होंति अणेगा विहाणसंगुणिआ ।
पुरिसिथिणपुंसेसुं, मज्झिम तह थेर-तरुणेसु ॥५४॥ १ 'प्रथम मध्यमवयाः स्त्री प्रष्टव्या, तदभावे स्थविरा, तदभावे भद्रिका तरुणी, एवं नपुंसकेऽपि ' पु. ।
॥३२॥
Jain Education H
A
!!
For Privale & Personal use only
I
melibrary