________________
| विशुद्धिद्वारम् ।
श्रीमती बनियुक्तिः ॥४३३॥
ܡܡܡܡܡܡܡܝ
आलोचना विकटना शुद्धिः सद्भावदर्शना निन्दना गर्हणा विउट्टणा शल्योद्धरणं १चैकार्थिकानि ॥११२९।। विशुद्धिद्वोरमाह
इत्तो सल्लुद्धरणं, वुच्छामी धीरपुरिसपण्णत्तं ।
जं णाऊण सुविहिया, करेंति दुक्खक्खयं धीरा ॥११३०॥ स्पष्टा । दुविहा य होइ सोही, दव्वसोही य भावसोही य ।
दव्वंमि वत्थमाई, भावे मूलुत्तरगुणेसु ॥११३१॥ द्रव्येषु वस्त्रादिशुद्धिः । भावे तु मूलोत्तरगुणाऽऽलोचनया भावशुद्धिः ॥११३१॥
छत्तीसगुणसमण्णा-गएण तेण वि अवस्स कायव्वा ।
परसक्खिया विसोही, सुठुवि ववहारकुसलेणं ॥११३२॥ ३षट्त्रिंशद्गुणसमन्वितेन तेनाऽपि परसाक्षिकी शुद्धिः कार्या ॥११३२॥ अत्रोदाहरणम्
१. • कानि उक्तमालोचनाद्वारम् ॥११२९॥ .k) २ यच्छल्योद्धरणं ज्ञात्वा कुर्वन्ति दुःखक्षयं • ॥११३०॥ ।। ३. • जातिकुले० षट् ।ki |
॥४३३॥
For Private & Personal Use Only
wrownw.jainelibrary.org
Jain Education International