SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीमती मोषनिर्युक्तिः ॥४१८॥ Jain Education in योगाः संयमात्मकाः तत्साधर्नाथम् ॥ १.८१|| उग्गमउपायणासुद्धं, एसणादोसवज्जियं । as arre भिक्खू, अप्पदुट्टो अमुच्छिओ ॥१०८२॥ अप्रद्विष्टोऽमूच्छितः सन् ||१०८२|| उग्गम उप्पायणासुद्धं, एसणादोसवज्जियं । वर्हि धारए भिक्खू, सदा अज्झत्थसोहिए || १०८३॥ अध्यात्मशुद्धया हेतुभूतया || १०८३ || अज्झत्थविसोहीए, उaगरणं बाहिरं परिहरंतो । अपरिग्गहीत्ति भणिओ, जिणेहिं तेलुक्कदंसीहि ॥१०८४ ॥ अध्यात्मविशुद्धया बाह्यमुपकरणं 'परि'० प्रतिसेवमानोऽपरिग्रहो भणितो जिनैः ||१०८४|| अत्राह - बोटिक - पक्षपाती, यद्युपकरणसहिता अपि निर्ग्रन्था एवं तहिं गृहिणोऽपि निर्ग्रन्थाः, यतस्तेऽपि सोपकरणा वर्त्तन्ते ? उच्यते—– अज्झष्पविसोहीए, जीवणिकाहिं संथड़े लोए । देसियमहिंसगत्तं, जिणेर्हि तेलोक्कदंसीहिं ॥१०८५॥ For Private & Personal Use Only उपधिधारणप्रयोजनानि । ॥४१८॥ ow.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy