SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीमती |घनिर्युक्तिः ॥४१९॥ Jain Education International नन्विदमुक्तमेव यदुत - अध्यात्मविशुद्धया सत्यप्युपकरणे निर्ग्रन्थाः साधवः, यद्यध्यात्मविशुद्धिर्नेष्यते ततो जीवनिकायैः संस्तृते व्याप्ते लोके १ नग्नस्त्वं न वधको भवसि १ अतो जीवविनाशेप्यध्यात्म विशुद्धया दर्शितमहिंसकत्वं जिनैः || १०८५ ॥ इत्याह उच्चालियंमि पाए, ईरियासमियस्स संकमट्टाए । वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्जा ॥१०८६ ॥ ईर्यासमितस्य साधोः सक्रमार्थमुत्पाटिते पादे व्यापद्येत संघट्टनपरितापैः कुलिङ्गी - द्वीन्द्रियादिः परिताप्येत, म्रियते वाऽसौ व्यापादनयोगमासाद्य || १०८६ | न य तस्स तणिमित्तो, बंधो सुहमोवि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥१०८७ ॥ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि सर्वभावेन मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान सूक्ष्मपि बन्धस्तस्य || १०८७॥ १ • नग्नकश्चकमन् वधको भवति, अतो • ikt For Private & Personal Use Only सत्युपकरणेऽपरिग्रहता । ॥४१९॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy