________________
श्रीमती |घनिर्युक्तिः
॥४१९॥
Jain Education International
नन्विदमुक्तमेव यदुत - अध्यात्मविशुद्धया सत्यप्युपकरणे निर्ग्रन्थाः साधवः, यद्यध्यात्मविशुद्धिर्नेष्यते ततो जीवनिकायैः संस्तृते व्याप्ते लोके १ नग्नस्त्वं न वधको भवसि १ अतो जीवविनाशेप्यध्यात्म विशुद्धया दर्शितमहिंसकत्वं जिनैः || १०८५ ॥ इत्याह
उच्चालियंमि पाए, ईरियासमियस्स संकमट्टाए ।
वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्जा ॥१०८६ ॥
ईर्यासमितस्य साधोः सक्रमार्थमुत्पाटिते पादे व्यापद्येत संघट्टनपरितापैः कुलिङ्गी - द्वीन्द्रियादिः परिताप्येत, म्रियते वाऽसौ व्यापादनयोगमासाद्य || १०८६ |
न य तस्स तणिमित्तो, बंधो सुहमोवि देसिओ समए । अणवज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥१०८७ ॥
न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि सर्वभावेन मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात्तस्मान सूक्ष्मपि बन्धस्तस्य || १०८७॥
१ • नग्नकश्चकमन् वधको भवति, अतो • ikt
For Private & Personal Use Only
सत्युपकरणेऽपरिग्रहता ।
॥४१९॥
www.jainelibrary.org