SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ श्रीमती प्रोपनियुक्तिः ॥४२०॥ प्राणिवधेऽप्यवधकः । णाणी कम्मस्स खयट्ठ-मुट्टिओऽणुहितो य हिंसाए । जयइ असढं अहिंसत्थ-मुट्ठिओ अवहओ सो उ ॥१०८८॥ ज्ञानी सम्यग्ज्ञानयुक्तः, कर्मणः क्षयार्थमुस्थितः-उद्यतो हिंसायां च न स्थितः । जयति-कर्मणः क्षये प्रयत्न करोति, अहिंसार्थमुत्थितः, किन्तु सहसा कथमपि प्रयत्नं कुर्वतोऽपि प्राणिवधः संजातः, स एवंविधोऽवधक एव साधुः ॥१०८८।। तस्स असंचेअयओ, संचेययतो य जाई सत्ताई । जोगं पप्प विणस्संति; णथि हिंसाफलं तस्स ॥१०८९॥ तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्याऽसंचेतयतो-अजानानस्य, किं सवानि, कथं? प्रयत्नवता:पि कथमपि न दृष्टः, प्राणी व्यापादितश्च, तथा संचेतयतो-जानानस्य कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च न प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः, ततस्तस्यैवंविधस्य यानि सत्त्वानि योग-कायादि प्राप्य विनश्यन्ति, नास्ति तस्य हिंसाफलं साम्परायिक-संसारजननं, यदि परमीर्याप्रत्ययं कर्म भवति, तदेकत्र समये बद्धमन्यत्र क्षपयति ॥१०८९।। जो अपमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वावज्जते णियमा, तेसिं सो हिंसओ होइ ॥१०९०॥ ॥४२०॥ Sain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy