SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्रीमती घिनियुक्तिः ॥४२॥ हिंसकाहिंसकादिस्वरूपम्। यश्च प्रमत्तस्तस्य सम्बन्धिनं योगं कायादि प्रतीत्य ये सचा व्यापाद्यन्ते तेषां नियमात् स हिंसको भवति ॥१०९०॥ जे वि न वावज्जंती, णियमा तेसिं पहिसओ सो उ । सावज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥१०९१॥ येऽपि न व्यापाद्यन्ते तेपामप्यसौ नियमाद्धिसकः यतः सावद्यः सपापः प्रयोगेण कायादिव्यापारेणातोऽव्यापादयन्नपि व्यापादक एव ॥१०९१॥ यतश्चैवमतः आया चेव अहिंसा, आया हिंसत्ति णिच्छी एसो । जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥१०९२॥ १ स्पष्टा ॥१०९२।। प्रकारान्तरेण तथाविधपरिणामविशेषात् हिंसाविशेषं दर्शयन्नाह जो य पओगं झुंजइ, हिंसत्थं जो य अण्णभावेणं । अमणो उ जो पउंजइ, इत्थ विसेसो महं वुत्तों ॥१०९३॥ १. • आत्मैवाऽहिंसा हिंसा च. इत्ययं निश्चयः, योऽप्रमत्तः सोऽहिंसकः • ki ॥४२१॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy