________________
श्रीमती घिनियुक्तिः ॥४२॥
हिंसकाहिंसकादिस्वरूपम्।
यश्च प्रमत्तस्तस्य सम्बन्धिनं योगं कायादि प्रतीत्य ये सचा व्यापाद्यन्ते तेषां नियमात् स हिंसको भवति ॥१०९०॥
जे वि न वावज्जंती, णियमा तेसिं पहिसओ सो उ ।
सावज्जो उ पओगेण, सव्वभावेण सो जम्हा ॥१०९१॥ येऽपि न व्यापाद्यन्ते तेपामप्यसौ नियमाद्धिसकः यतः सावद्यः सपापः प्रयोगेण कायादिव्यापारेणातोऽव्यापादयन्नपि व्यापादक एव ॥१०९१॥ यतश्चैवमतः
आया चेव अहिंसा, आया हिंसत्ति णिच्छी एसो ।
जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥१०९२॥ १ स्पष्टा ॥१०९२।। प्रकारान्तरेण तथाविधपरिणामविशेषात् हिंसाविशेषं दर्शयन्नाह
जो य पओगं झुंजइ, हिंसत्थं जो य अण्णभावेणं ।
अमणो उ जो पउंजइ, इत्थ विसेसो महं वुत्तों ॥१०९३॥ १. • आत्मैवाऽहिंसा हिंसा च. इत्ययं निश्चयः, योऽप्रमत्तः सोऽहिंसकः • ki
॥४२१॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org