________________
श्रीमती ओपनियुक्तिः ."१२२॥
हिंसकादिस्वरूपम् ।
यश्च जीवः प्रयोग मनोवाकायकर्ममिहिसार्थ युनक्ति, यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यविन्धनार्थ बाणं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, तस्यानन्तरोक्तानरान् महान् विशेषः । 'अम' अमनस्को-मनोरहितः संमूर्च्छज इत्यर्थः, स च प्रयोगं कायादिकं प्रयुङ्क्तेन विशेषो महानुक्तः ॥१०९३॥ एतदेवाह
हिंसत्थं जुजतो, सुमहं दोसो अणंतरं इयरो।
अमणो य अप्पदोसो, जोगणिमित्तं च विण्णेओ ॥१०९४॥ हिंसार्थ प्रयोग युङ्क्ते २सुमहान् दोपो भवति, इतरश्वाऽन्यभावेन यो युङ्क्ते तस्याऽनन्तरो दोषोऽल्पतर इत्यर्थः । अमनस्कस्याल्पतरतमदोषो भवति, अतो योगनिमित्तं योगकारणः कर्मबन्धो विज्ञेयः ॥१०९४॥
रत्तो वा दुवो वा, मूढो वा जं पउंजइ पओगं ।
हिंसा वि तत्थ जायड, तम्हा सो हिंसओ होड ॥१०९५॥ रक्तः-ओहाराद्यर्थ सिंहादिः, द्विष्टः-सर्पादिः, मृदो वैदिकादिः, प्रयोग कायादि प्रयुक्ते, तत्र हिंसाऽपि भवति । अपिशब्दादनृतादि च, ५तस्मान्स हिंसको भवति ॥१०९५।।
१ काण्डं ।। २. स महान् ।। ३. ० स्याल्पतमदोषो ० ।। ४. योगकारणिकः ।ki ५ ० तस्मात्स हिंसको यो रक्तादिभावयुक्तः ॥१०९५॥ ki
॥४२२॥
Jain Education in
For Privale & Personal use only
All jainelibrary.org