SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ."१२२॥ हिंसकादिस्वरूपम् । यश्च जीवः प्रयोग मनोवाकायकर्ममिहिसार्थ युनक्ति, यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यविन्धनार्थ बाणं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, तस्यानन्तरोक्तानरान् महान् विशेषः । 'अम' अमनस्को-मनोरहितः संमूर्च्छज इत्यर्थः, स च प्रयोगं कायादिकं प्रयुङ्क्तेन विशेषो महानुक्तः ॥१०९३॥ एतदेवाह हिंसत्थं जुजतो, सुमहं दोसो अणंतरं इयरो। अमणो य अप्पदोसो, जोगणिमित्तं च विण्णेओ ॥१०९४॥ हिंसार्थ प्रयोग युङ्क्ते २सुमहान् दोपो भवति, इतरश्वाऽन्यभावेन यो युङ्क्ते तस्याऽनन्तरो दोषोऽल्पतर इत्यर्थः । अमनस्कस्याल्पतरतमदोषो भवति, अतो योगनिमित्तं योगकारणः कर्मबन्धो विज्ञेयः ॥१०९४॥ रत्तो वा दुवो वा, मूढो वा जं पउंजइ पओगं । हिंसा वि तत्थ जायड, तम्हा सो हिंसओ होड ॥१०९५॥ रक्तः-ओहाराद्यर्थ सिंहादिः, द्विष्टः-सर्पादिः, मृदो वैदिकादिः, प्रयोग कायादि प्रयुक्ते, तत्र हिंसाऽपि भवति । अपिशब्दादनृतादि च, ५तस्मान्स हिंसको भवति ॥१०९५।। १ काण्डं ।। २. स महान् ।। ३. ० स्याल्पतमदोषो ० ।। ४. योगकारणिकः ।ki ५ ० तस्मात्स हिंसको यो रक्तादिभावयुक्तः ॥१०९५॥ ki ॥४२२॥ Jain Education in For Privale & Personal use only All jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy