________________
श्रीमती पिनियुक्तिः ॥४२३॥
हिंसकादिस्वरूपम् ।
णय हिंसामित्तणं, सावज्जेणावि हिंसओ होइ ।
सुद्धस्स उ संपत्ती, अफला भणिया जिणवरेहिं ॥१०९६॥ न च हिंसामाग्रेण हिंसको भवति, कुतः ? १शुद्धस्य कर्मसंप्राप्तिरफला भणिता जिनैः ॥१०९६॥
जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स ।
सा होइ णिज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥१०९७॥ या विराधना यतमानस्य भवेत्सूत्रविधिसमग्रस्य गीतार्थस्य अध्यात्मविशोधियुक्तस्य [सा भवति निर्जरफला] ॥१०९७।।
परमरहस्समिसीणं, समत्तगणिपिडगझरितसाराणं ।
परिणामियं पमाणं, णिच्छयमवलंबमाणाणं ॥१०९८॥ परमं रहस्यं तत्त्वं, ऋषीणां समग्रगणिपिटकस्य क्षरितः ३पठितः सागे यैस्तेषां, पारिणामिकं प्रमाणं, परिणामेन भवं पारिणामिकं, निश्चयनयमवलम्ब मानानाम् ॥१०९८।। आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां
१. • शुद्धस्य पुरुषस्य कर्म . k २. विशुद्धभावयुक्तगीतार्थत्वेन जायमाना विराधनाऽपि निर्जराहेतुरितिभावः ।। ३. पतित इति पाठो मुद्रितप्रतावस्ति ।सं०। ४. • मानानां, यतः शब्दादिनिश्चयनयाः पारिणामिकमिच्छन्तीति • ki
॥४२३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org