SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ श्रीमती पिनियुक्तिः ॥४२३॥ हिंसकादिस्वरूपम् । णय हिंसामित्तणं, सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती, अफला भणिया जिणवरेहिं ॥१०९६॥ न च हिंसामाग्रेण हिंसको भवति, कुतः ? १शुद्धस्य कर्मसंप्राप्तिरफला भणिता जिनैः ॥१०९६॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥१०९७॥ या विराधना यतमानस्य भवेत्सूत्रविधिसमग्रस्य गीतार्थस्य अध्यात्मविशोधियुक्तस्य [सा भवति निर्जरफला] ॥१०९७।। परमरहस्समिसीणं, समत्तगणिपिडगझरितसाराणं । परिणामियं पमाणं, णिच्छयमवलंबमाणाणं ॥१०९८॥ परमं रहस्यं तत्त्वं, ऋषीणां समग्रगणिपिटकस्य क्षरितः ३पठितः सागे यैस्तेषां, पारिणामिकं प्रमाणं, परिणामेन भवं पारिणामिकं, निश्चयनयमवलम्ब मानानाम् ॥१०९८।। आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां १. • शुद्धस्य पुरुषस्य कर्म . k २. विशुद्धभावयुक्तगीतार्थत्वेन जायमाना विराधनाऽपि निर्जराहेतुरितिभावः ।। ३. पतित इति पाठो मुद्रितप्रतावस्ति ।सं०। ४. • मानानां, यतः शब्दादिनिश्चयनयाः पारिणामिकमिच्छन्तीति • ki ॥४२३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy