________________
श्रीमती पिनियुक्तिः ॥४२४॥
एकान्तनिश्चयाऽङ्गीकारे चरणादि
नाशः।
किमन्येन ?, उच्यते
णिच्छयमवलंबता, णिच्छयओ णिच्छयं अयाणंता ।
णासंति चरणकरणं, वाहिरकरणालसा केइ ॥१०९९॥ निश्चयनयमवलम्बमाना निश्चयतः-परमार्थतो निश्चयमजानानाः सन्तश्चरणकरणं नाशयन्ति, बाह्य करणाऽलसाः केचिदेवमङ्गीकुर्वन्ति, यदुत-परिणाम एव प्रधानः-न तु बाह्यक्रिया, एतच्च नागीकर्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवति, ततो निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकार्यम् । उक्तमुपधिद्वारम् ॥१०९९॥ आयतनद्वारसम्बन्धमाह
एवमिणं उवगरणं, धारेमाणो विहीसुपरिसुद्धं ।
हवति गुणाणायतणं, अविहि असुध्धे अणाययणं ॥११००॥ एवमुक्तन्यायेनोपकरणं धारयन् विधिना गुणानामायतनं स्थानं भवति, अविधिना अशुद्धमुपकरणं धारयन्ननायतनं स एव साधुर्भवति ॥११००।। अधुना आयतनस्य पर्यायशब्दानाह
सावज्जमणायतणं, असोहिठाणं कुसीलसंसग्गी ।
एगट्ठा होति पदा, एते विवरीय आययणा ॥११०१॥ १. ० बाह्यकरणाऽलसा-बाह्य-पैयावृत्त्यादिकरण (तत्र अलसाः-प्रयत्नरहिताः) ok)
आयतनद्वारम्।
॥४२४||
Jain Educationa
lore
For Privale & Personal use only
W
aiteibrary on