SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीमती पिनियुक्तिः ॥४२४॥ एकान्तनिश्चयाऽङ्गीकारे चरणादि नाशः। किमन्येन ?, उच्यते णिच्छयमवलंबता, णिच्छयओ णिच्छयं अयाणंता । णासंति चरणकरणं, वाहिरकरणालसा केइ ॥१०९९॥ निश्चयनयमवलम्बमाना निश्चयतः-परमार्थतो निश्चयमजानानाः सन्तश्चरणकरणं नाशयन्ति, बाह्य करणाऽलसाः केचिदेवमङ्गीकुर्वन्ति, यदुत-परिणाम एव प्रधानः-न तु बाह्यक्रिया, एतच्च नागीकर्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवति, ततो निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकार्यम् । उक्तमुपधिद्वारम् ॥१०९९॥ आयतनद्वारसम्बन्धमाह एवमिणं उवगरणं, धारेमाणो विहीसुपरिसुद्धं । हवति गुणाणायतणं, अविहि असुध्धे अणाययणं ॥११००॥ एवमुक्तन्यायेनोपकरणं धारयन् विधिना गुणानामायतनं स्थानं भवति, अविधिना अशुद्धमुपकरणं धारयन्ननायतनं स एव साधुर्भवति ॥११००।। अधुना आयतनस्य पर्यायशब्दानाह सावज्जमणायतणं, असोहिठाणं कुसीलसंसग्गी । एगट्ठा होति पदा, एते विवरीय आययणा ॥११०१॥ १. ० बाह्यकरणाऽलसा-बाह्य-पैयावृत्त्यादिकरण (तत्र अलसाः-प्रयत्नरहिताः) ok) आयतनद्वारम्। ॥४२४|| Jain Educationa lore For Privale & Personal use only W aiteibrary on
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy