SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥४२५॥ लौकिकलोकोत्तरानायतनानि । सावद्यमनायतनं अशोधिस्थानं कुशीलसंसर्गिः[र्गः], एतान्येकाथिकानि, एतान्येव च विपरीतानि आयतने स्युः ॥११०१। 'वज्जेत्तु अणायतणं, आयतणगवेसणं सया कुज्जा । तं तु पुण अणाययणं, णायव्वं दव्वभावेणं ॥११०२॥ स्पष्टा ॥११०२॥ (द्रव्या[नायतनमाह-k) दव्वे रुदाइघरा, अणायतणं भावओ दुविहमेव । लोइयलोगुत्तरियं, तहियं पुण लोइयं इणमो ॥११०३॥ द्रव्यविषयमनायतनं रुद्रादीनां गृहं, भावानायतनं द्विधा, आयतनं लौकिकं लोकोत्तरं च, लौकिकमिदम् ॥११०३॥ खरिया तिरिक्खजोणी, तालायर समण माहण सुसाणे । वग्गुरिय वाह गुम्मिय, हरिएस पुलिंद मच्छंधा ॥११०४॥ १. 'वज्जेत्तु' ० इत्यादि गाथा ।k) संज्ञकपतो नास्ति ।सं। ॥४२५॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy