________________
श्रीमती पनियुक्तिः ॥४२५॥
लौकिकलोकोत्तरानायतनानि ।
सावद्यमनायतनं अशोधिस्थानं कुशीलसंसर्गिः[र्गः], एतान्येकाथिकानि, एतान्येव च विपरीतानि आयतने स्युः ॥११०१।
'वज्जेत्तु अणायतणं, आयतणगवेसणं सया कुज्जा ।
तं तु पुण अणाययणं, णायव्वं दव्वभावेणं ॥११०२॥ स्पष्टा ॥११०२॥ (द्रव्या[नायतनमाह-k)
दव्वे रुदाइघरा, अणायतणं भावओ दुविहमेव ।
लोइयलोगुत्तरियं, तहियं पुण लोइयं इणमो ॥११०३॥ द्रव्यविषयमनायतनं रुद्रादीनां गृहं, भावानायतनं द्विधा, आयतनं लौकिकं लोकोत्तरं च, लौकिकमिदम् ॥११०३॥
खरिया तिरिक्खजोणी, तालायर समण माहण सुसाणे ।
वग्गुरिय वाह गुम्मिय, हरिएस पुलिंद मच्छंधा ॥११०४॥ १. 'वज्जेत्तु' ० इत्यादि गाथा ।k) संज्ञकपतो नास्ति ।सं।
॥४२५॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org