SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ।४२६॥ लौकिकलोकोत्तरानायतनानि । द्वयक्षरिका यत्रास्ते तदनायतनं, तिर्यग्योनयः, तालाचराश्चारणाः, श्रमणा-शाक्थादयः, ब्राह्मणाः, श्मशानं, वागुरिकाः, व्याधाः, गुल्मिका:-गुप्तिकाराः, हरिकेशाः, पुलिन्द्रा, मत्स्यबन्धाश्च, यत्र तदनायतनमिति ॥११०४॥ खणमवि न खमं गंतुं (प्र. काउं), अणायतणसेवणा सुविहियाणं । जंगंध होइ वणं, तंगंधं मारुओ होइ ॥११०५॥ क्षणमपि न क्षमं योग्यं अनायतनं गन्तुं तथा आसेवना वा अनायतनस्य ॥११०५।। जे अण्णे एवमादी, लोगंमि दुगुंछिया गरहिया य । समणाण व समणीण व, ण कप्पई तारिसे वासो ॥११०६॥ येऽन्ये एवमादयो जुगुप्सिता द्वयक्षरिकादयोऽनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते तादृशो वासः । उक्त लौकिकम् ॥११०६॥ अह लोउत्तरियं पुण, अणायतणं भावतो मुणेयव्व । जे संजमजोगाणं, करेंति हाणि समत्थावि ॥११०७॥ १. ० द्वयक्षरिका-वेश्या . k। 'यक्षरिका पदेन दासीत्यर्थोऽनेकत्रस्थले दृश्यते ।। ॥४२६॥ Jain Education For Privale & Personal use only Aliww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy