________________
श्रीमती नियुक्तिः ।४२६॥
लौकिकलोकोत्तरानायतनानि ।
द्वयक्षरिका यत्रास्ते तदनायतनं, तिर्यग्योनयः, तालाचराश्चारणाः, श्रमणा-शाक्थादयः, ब्राह्मणाः, श्मशानं, वागुरिकाः, व्याधाः, गुल्मिका:-गुप्तिकाराः, हरिकेशाः, पुलिन्द्रा, मत्स्यबन्धाश्च, यत्र तदनायतनमिति ॥११०४॥
खणमवि न खमं गंतुं (प्र. काउं), अणायतणसेवणा सुविहियाणं ।
जंगंध होइ वणं, तंगंधं मारुओ होइ ॥११०५॥ क्षणमपि न क्षमं योग्यं अनायतनं गन्तुं तथा आसेवना वा अनायतनस्य ॥११०५।।
जे अण्णे एवमादी, लोगंमि दुगुंछिया गरहिया य ।
समणाण व समणीण व, ण कप्पई तारिसे वासो ॥११०६॥ येऽन्ये एवमादयो जुगुप्सिता द्वयक्षरिकादयोऽनायतनविशेषास्तत्र श्रमणानां श्रमणीनां वा न कल्पते तादृशो वासः । उक्त लौकिकम् ॥११०६॥
अह लोउत्तरियं पुण, अणायतणं भावतो मुणेयव्व ।
जे संजमजोगाणं, करेंति हाणि समत्थावि ॥११०७॥ १. ० द्वयक्षरिका-वेश्या . k। 'यक्षरिका पदेन दासीत्यर्थोऽनेकत्रस्थले दृश्यते ।।
॥४२६॥
Jain Education
For Privale & Personal use only
Aliww.jainelibrary.org