________________
श्रीमती पनियुक्तिः १४२७॥
अनायतनमीसांसा।
ये संयमयोगानां हानि कुर्वन्ति समर्था अपि, तल्लोकोत्तरानायतनं, तैश्च संसगिर्न कार्या [संसर्गों न कार्यः] ॥११०७॥ यतः
अंवस्स य णिबस्स य, दुण्हंपि समागयाई मूलाई ।
संसग्गीऍ विणट्टो, अंबो णिवत्तणं पत्तो ॥११०८॥ स्पष्टा ॥११०८॥ पर आह
सुचिरंपि अच्छमाणो, णलथंवो उच्छवाडमझंमि ।
कीस ण जायइ महुरो, जइ संसग्गी पमाणं ते ॥११०९॥ स्पष्टा ॥११०९।। १पुनरपि पर आह
सुचिरंपि अच्छमाणो, वेरुलिओ कोयमणियओमीसे ।
ण उवेइ कायभावं, पाहण्णगुणेण णियएण ॥१११०॥ स्पष्टा ॥१११०॥ आहाऽऽचार्य:
भावुग-अभावुगाणि य, लोए दविहाई हंति दव्वाडं । वेरुलिओ तत्थ मणी, अभावुगी अण्णदवणं ॥११११॥
॥४२७||
१. पुनरप्याह परः ।ki
Jain Education International
For Private & Personal use only
www.jainelibrary.org