________________
श्रीमती पनियुक्तिः ॥४२८॥
लोकोतरानायतनानि ।
द्विधा १द्रव्याणि भावुकाभावुकभेदेन ॥११११॥
ऊणगसयभागेणं, बिंबाइं परिणमंति तब्भावं ।
लवणागराइसु जहा, वज्जेह कुसीलसंसग्गी ॥१११२॥ न्यूनशततमभागेन लवणादिव्याप्तेन बिम्बानि-चर्मकाष्ठादीनि तानि लवणेन न्यूनशततमभागस्पृष्टेन तद्भावं लवणभावं परिणमन्ति । अतिलवणाकरादिषु यथा तस्माद्वर्जयेत्कुशीलसंसर्गिम् ॥१११२।।
जीवो अणाइणिहणो, तब्भावणभाविओ य संसारे । खिप्पं सो भाविजइ, मेलणदोसाणुभावेणं ॥१११३॥ सुगमा । जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावइ लोणियभावं, मेलणदोसोणुभावेणं ॥१११४॥ स्पष्टा । एवं खु सीलमंतो; अ(प.कु.)सीलमंतेहि मेलिओ संतो ।
पावइ गुणपरिहाणी, मेलणदोसाणुभावणं ॥१११५॥ कण्ठया ॥१११५।। २यस्मादेवं तस्मात्१. ० द्रव्याणि आम्रादीनि भावुकानि k २ . यस्मादेवं ततः ।।
॥४२८॥
Jain Educationa l
For Privale & Personal use only
www.jainelibrary.org