SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः ॥४२८॥ लोकोतरानायतनानि । द्विधा १द्रव्याणि भावुकाभावुकभेदेन ॥११११॥ ऊणगसयभागेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा, वज्जेह कुसीलसंसग्गी ॥१११२॥ न्यूनशततमभागेन लवणादिव्याप्तेन बिम्बानि-चर्मकाष्ठादीनि तानि लवणेन न्यूनशततमभागस्पृष्टेन तद्भावं लवणभावं परिणमन्ति । अतिलवणाकरादिषु यथा तस्माद्वर्जयेत्कुशीलसंसर्गिम् ॥१११२।। जीवो अणाइणिहणो, तब्भावणभाविओ य संसारे । खिप्पं सो भाविजइ, मेलणदोसाणुभावेणं ॥१११३॥ सुगमा । जह णाम महुरसलिलं, सागरसलिलं कमेण संपत्तं । पावइ लोणियभावं, मेलणदोसोणुभावेणं ॥१११४॥ स्पष्टा । एवं खु सीलमंतो; अ(प.कु.)सीलमंतेहि मेलिओ संतो । पावइ गुणपरिहाणी, मेलणदोसाणुभावणं ॥१११५॥ कण्ठया ॥१११५।। २यस्मादेवं तस्मात्१. ० द्रव्याणि आम्रादीनि भावुकानि k २ . यस्मादेवं ततः ।। ॥४२८॥ Jain Educationa l For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy