________________
लोकोत्तरानायतनानि ।
श्रीमती धनियुक्तिः ॥४२९॥
णाणस्स दंसणस्स य, चरणस्स य जत्थ होइ उवघातो ।
वज्जेजऽवज्जभीरू, अणाययणवज्जओ खिप्पं ॥१११६॥ अनायतनवर्जकः क्षिप्रम् ॥१११६॥
जत्थ साहम्मिया बहब, भिण्णचित्ता अणारिया ।
मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥१११७॥ विशेषतोऽनायतनमाह-मूलगुणाः-प्राणातिपातादयस्तान् प्रतिसेविनः, ते यत्र निवसन्ति तदनायतनम् ॥१११७।।
जत्थ साहम्मिया बहवे, भिण्णचित्ता अणारिया ।
उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥१११८॥ उत्तरगुणाः । पिण्डविशुद्धथादयस्तत्प्रतिसेविनो ये ॥१११८॥
जत्थ साहम्मिया बहवे, भिण्णचित्ता अणारिया ।
लिंगवेसपडिच्छण्णा, अणायतणं तं वियाणांहि ॥१११९॥ लिङ्गवेषमात्रेण प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतश्च पुनर्मूलोत्तरगुणसेविनः ॥१११९॥ अधुनायतनमाह
॥४२९॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only