SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥१४२॥ वाति, यतः स एव वास्तव्यः प्राघूर्णकानां प्रमाणमल्पाधिकवस्तुग्रहणे ॥३०॥ तथाऽसौ साम्भोगिकवसतिः । कास्थतः संकुला भवति ततः पृथगवसतिस्थ असइ वसहिएँ वीसुं, राइणिए वसहि भोयणागम्म । प्राघूर्णक साम्भोगिकयोः . असहू अपरिणया वा, ताहे वीतुं सहू वियरे ॥३०९॥ कर्तव्यम् । विस्तीर्णवसत्यभावे पृथगन्यत्र वसतौ तिष्ठन्ति, तथापि रत्नाधिकस्य वसतौ भोजनमागम्य कर्त्तव्यम्, सर रत्नाधिको वास्तव्यः स्यादागन्तुको वा, 'अस.' अन्यतरो रत्नाधिको भिक्षावेलां प्रतिपालयितुमशक्तः, तथाऽपरिणता वा साधवो मा राटि कुर्वन्तु ततो 'वीसु' पृथग् वसतिर्भवति । अथ वास्तव्या यदि समस्तितः प्राघूर्णवे.म्यो भिक्षां वितरन्ति ॥३०९।। तिण्हं एक्केण समं, भत्तट्ठो अपणो अवहं तु । पच्छा इयरेण सनं, आगमणं विरेगु सो चेव ॥३१०॥ अत्र तत्र त्रय आचार्याः स्युः, द्वावागगुकावेको वास्तव्यः, तदैकेनागन्तुकाचारबजितेन सह वास्तव्यो व्रजति, भत्त०' यावदागन्तुकाचार्यस्य स.धोश्च पर्याप्त भक्तार्थः स्यात् । 'अप्प' आत्मार्थमाचार्यार्थ ॥१४२॥ चासौ वास्तव्यो ऽव०' अर्द्धधक्मानं श्रावककुम्यो गृह्णाति । पधादितरेग द्वितीयाऽऽगन्तुकाचार्यप्रवजितेन समं Jain Educa t ional For Private & Personal use only ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy