________________
श्रीमती धनियुक्तिः ॥१४२॥
वाति, यतः स एव वास्तव्यः प्राघूर्णकानां प्रमाणमल्पाधिकवस्तुग्रहणे ॥३०॥ तथाऽसौ साम्भोगिकवसतिः । कास्थतः संकुला भवति ततः
पृथगवसतिस्थ असइ वसहिएँ वीसुं, राइणिए वसहि भोयणागम्म ।
प्राघूर्णक
साम्भोगिकयोः . असहू अपरिणया वा, ताहे वीतुं सहू वियरे ॥३०९॥
कर्तव्यम् । विस्तीर्णवसत्यभावे पृथगन्यत्र वसतौ तिष्ठन्ति, तथापि रत्नाधिकस्य वसतौ भोजनमागम्य कर्त्तव्यम्, सर रत्नाधिको वास्तव्यः स्यादागन्तुको वा, 'अस.' अन्यतरो रत्नाधिको भिक्षावेलां प्रतिपालयितुमशक्तः, तथाऽपरिणता वा साधवो मा राटि कुर्वन्तु ततो 'वीसु' पृथग् वसतिर्भवति । अथ वास्तव्या यदि समस्तितः प्राघूर्णवे.म्यो भिक्षां वितरन्ति ॥३०९।।
तिण्हं एक्केण समं, भत्तट्ठो अपणो अवहं तु ।
पच्छा इयरेण सनं, आगमणं विरेगु सो चेव ॥३१०॥ अत्र तत्र त्रय आचार्याः स्युः, द्वावागगुकावेको वास्तव्यः, तदैकेनागन्तुकाचारबजितेन सह वास्तव्यो व्रजति, भत्त०' यावदागन्तुकाचार्यस्य स.धोश्च पर्याप्त भक्तार्थः स्यात् । 'अप्प' आत्मार्थमाचार्यार्थ ॥१४२॥ चासौ वास्तव्यो ऽव०' अर्द्धधक्मानं श्रावककुम्यो गृह्णाति । पधादितरेग द्वितीयाऽऽगन्तुकाचार्यप्रवजितेन समं
Jain Educa
t
ional
For Private & Personal use only
ainelibrary.org