SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्राघूगेकसाधा श्रीमती पिनियुक्तिः | ॥१४॥ गतेऽन्य साम्भोगिकतदितराणां विधिः। प्रविशन्ति ततः पञ्चदशोद्गमदोषाः स्युगधाकर्माद्याः, अध्यवपूरकमिश्रजाताभ्यामेकः । एवं सज्ञिविषयेऽपि गाथेयं व्याख्येया ॥३०६॥ संविग्गमणुष्णाए, अइंति अहवा कुले विरंचंति । अण्णारंछं व सह , एमेव य संजईवग्गे ॥३०७॥ अथ सज्ञी संविग्नविहृतो, १अमनोज्ञर्वसद्भिर्भावितस्तै रेवानुज्ञाते सति श्रावकगृहे प्रविशन्ति, अथवा श्राद्धकुलानि वा विभजन्ति, एते एवान्यसाम्भोगिकाः संविग्नाः, श्रावकाऽभावेऽज्ञातोञ्छ वास्तव्याः समर्था हिण्डन्ति, प्राघूर्णका जाप्यशरीराः श्राद्धकुलानि हिण्डन्ति, यदि वास्तव्या रजाप्यशरीरास्ततः प्राघूर्णका अज्ञातोञ्छ हिण्डन्ति । एवमेव संयतीवर्गेऽपि विधिज्ञेयः ।।३०७।। एवं तु अण्णसंभोइयाण संभोइयाण ते चेव ।। जाणित्ता णिबंध, वत्थव्वेणं स उ पमाणं ॥३०॥ एवमन्यसाम्भोगिकविधिकः । यदि तत्र ग्रामे साम्भोगिकाः स्युः, ततम्त एव वास्तव्या भक्षमानयन्ति, अथ साम्भोगिकान्ते प्राप्तमात्राणां कोऽपि श्रावक आयातः प्राघूर्णकवत्सल एवं भणति-मम गृहे भिक्षार्थ साधुः प्रहेतव्यः, तत्रोच्यते-वास्तव्या एवागमिष्यन्ति. अथैवमुक्ते निर्बन्ध करोत्यसौ तदा वास्तव्येनकेन सहाऽऽगन्तुको १ अन्यसाम्भोगिकसविग्नै विते तु तैरनुशाते सति श्रावककुले प्रवेष्टव्यमिति भावः ॥स ॥ २ जीर्ण शरीराः ॥5॥ ॥१४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy