________________
श्रीमती ओपनियुक्तिः ॥१४०॥
विहृताविह
ग्रामविचारणा
दुविहो य विहरियाविहरिओ उ भयणाउ विहरिए हाइ ।
संदिट्टो जो विहरितो, अविहरिअविही इमो होइ ॥३०५॥ एवं ते व्रजन्तः किश्चिद् ग्रामं प्राप्ताः, स च ग्रामो द्विविधो, विहृतः साधुभिर्यः क्षुण्णः-आसेवितः, तद्विपरीतोऽविहृतः । तुशब्दो विशेषणार्थः, कि विशिनष्टि ? योऽसौ विहृतः स सज्ञियुक्तो भवति, संज्ञिरहितो वा, योऽसौ सज्ञियुक्तस्तत्र भजना विकल्पना, यद्यसौ संज्ञि संविग्नभावितस्ततः प्रविशान्त, याद पार्श्वस्थादिभावितोऽतो न प्रविशन्ति, 'सं०' संविग्नविडते संज्ञिगृहे संदिष्ट-उक्तो 'यथाऽऽचार्यप्रायोग्यं त्वया संज्ञिकुलादानयनीयमिति' अतः प्रविशति । अथाऽन्यथा व्याख्यायते-द्विधा संज्ञिविहृतोऽविहृतश्च, साधुभिः क्षुण्णोऽक्षुण्णश्च, १संविग्नविहृते श्रावके भजना तथैव, संदिष्टः संविग्नैः सांभोगिकैश्च विहृते प्रविशति । २अथ पार्श्वस्थादि विहृतस्तता न प्रवेष्टव्यम् ॥३०५॥ अविहृते ग्रामे संज्ञिनि चायं विधिर्वक्ष्यमाणः, एतां गाथां व्याख्यानयनाह--
अविहरिअ विहरिओ वा, जइ सइढो णत्थि णत्थि उ णियागो ।
णाए जइ ओसण्णा, पविसंति तओ य पण्णरस ॥३०६॥ अविहृतो विडतो वा ग्रामः, तत्र यदि विडते ग्रामे श्रावको नास्ति, ततो नास्ति नियोगो न नियुज्यते साधराचार्य प्रायोग्यानयनार्थ, अथाऽस्ति श्रावक इति ज्ञाते यद्यवसम्माः प्रविशन्ति तथापि नास्ति नियोगः, अथ
१ . संविग्न इति पदं नास्ति ॥kil २ अथ न प्रवेष्टव्यमेतावानंशो नास्तिाडास ज्ञकप्रतौ ।
॥१४॥
Jain Education ITA
For Private & Personal use only
Hinelibrary.org
.