SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ A श्रीमती नोपनियुक्तिः ॥१४३। I पर्यटति । तत्रापि भक्तार्थो यावद्भवति प्राघूर्णकस्य तावत्पर्यटति । आत्मनश्चाद्धं ध्रुवमात्र गृहणाति, एवं पूर्णों व ध्रुवो भवति, एवं ते पर्यटित्वाऽऽत्मीयाऽऽत्मीयवसतावागच्छन्ति, 'विरे' स एव 'विरेगो-विभजनं यः श्राद्धकुलेषु विहतसाधुरहि भिक्षामटभिः कृतः, न पुनर्वसतिमागतानां भवति ॥३१०|| एवं वितक्षेत्र ससाधुनि विधिरुक्तः, अधुना विहृत क्षेत्रविधिः। सोधुरहितक्षेत्रविधिमाह चेइअद-णिमंतण, गुरूहि संदिट्ठ जो वऽसंदिट्ठो । णिव्बंध-जोग-गहणं, णिवेय णयणं गुरसगासे ॥३११॥ एवं विहरन्तः क्वाऽपि ग्रामे प्राप्ताः । ततः सञिगृहे चैत्यवन्दनार्थमाचार्यों याति, स श्राद्धो गुरून्निमन्त्रयति, प्रायोग्यं गृहणीत, गुरुभिर्यः संघाटकः संदिष्टः स गृहणाति, अथ स यावन्नागच्छति तावत्तेन श्राद्धनान्यः संघाटको दृष्टः, स तन्निर्बन्धे सति प्रायोग्यं गृहणाति, अन्येभ्यः संघाटकेभ्यो निवेदयति नान गम्यमिति, तत्प्रायोग्यं गुरुसमीपं नयति ॥३११।। प्राग् यदुक्त १'अविहरि अव्हिी इमो होति' तदाह अविहरिअमसंदिट्ठो, चेइय पाहुडिअमेत्त गेहति । पाउग्गपउरलंभे, णऽम्हे किं वा न शु( )जंति ॥३१२॥ अविडते ग्रामादौ सर्वेप्यसंदिष्टा भिक्षार्थ प्रविशन्ति, भिक्षामटन्तः श्राद्धगृहे चैत्यानि वन्दन्ते, यदि तत्र ॥१४३॥ १ ३०५ मगाथायाम् ।।स०।। Jain Education Internation For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy