SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अविहृतक्षेत्रे भिक्षाग्रहणविधिः। श्रीमती प्रातिकामात्र लभ्यते ततो गृहणन्त्येव, अथाऽऽचार्यप्रायोग्य' लभते, प्रचुर वा लभते, तत इदमुच्यते-'णम्हे'त्ति गोपनियक्तिःलान वयमाचार्य प्रायोग्यग्रहणे नियुक्ताः किन्त्वन्ये, एवमुक्ते श्राद्ध आह-कि' भवभिनीतं न भुञ्जते आचार्याः ? ॥१४४॥ एवं निबन्धे सति गृहणन्ति ॥३१२॥ कियदित्याह गच्छस्स परीमाणं, णाउं घेतुं तओ णिवेयंति । गुरुसंघाडग इयरे, लद्धं णे गुरु समीवं (प्र.मा वच्चह गिह गुरुजोगं)॥३१३॥ एवइअं वा गिण्हह, पज्जत्तं वा णियत्तह य भंते । अणिवेइए अ गुरुणो, हिंडंताणं इमे दोसा ॥३१४॥ दरहिंडिअ वुइढाई, आगंतु समुदिसंति जंकिंचि । दव्वविरुद्धं च कयं, गुरूहि जकिंचि वा भुत्तं ॥३१५॥ गच्छस्य परिमाणं ज्ञात्वा लान्ति, गृहीत्वा निवेदयन्ति गुरुसंघाटकाय, यदुत-आचार्यप्रायोग्य अन्येषां च गुडघृतादि लब्ध प्रचुर, इतरसंघाटकेभ्यो वा शेष निवेदयन्ति, लब्धमात्र तद् गुरुसमीपं नेतव्य ॥३१५॥ तथा चाह एगागिसमुद्दिसगा, भुत्ता उ पहेणएण दिटुंतो । हिंडणदव्वविणासो, णिद्ध महुरं च पुव्वं तु (प्र.सन्नित्ति दारं) ॥३१६॥ ॥१४४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy