________________
अविहृतक्षेत्रे भिक्षाग्रहणविधिः।
श्रीमती
प्रातिकामात्र लभ्यते ततो गृहणन्त्येव, अथाऽऽचार्यप्रायोग्य' लभते, प्रचुर वा लभते, तत इदमुच्यते-'णम्हे'त्ति गोपनियक्तिःलान वयमाचार्य प्रायोग्यग्रहणे नियुक्ताः किन्त्वन्ये, एवमुक्ते श्राद्ध आह-कि' भवभिनीतं न भुञ्जते आचार्याः ? ॥१४४॥ एवं निबन्धे सति गृहणन्ति ॥३१२॥ कियदित्याह
गच्छस्स परीमाणं, णाउं घेतुं तओ णिवेयंति । गुरुसंघाडग इयरे, लद्धं णे गुरु समीवं (प्र.मा वच्चह गिह गुरुजोगं)॥३१३॥ एवइअं वा गिण्हह, पज्जत्तं वा णियत्तह य भंते । अणिवेइए अ गुरुणो, हिंडंताणं इमे दोसा ॥३१४॥ दरहिंडिअ वुइढाई, आगंतु समुदिसंति जंकिंचि ।
दव्वविरुद्धं च कयं, गुरूहि जकिंचि वा भुत्तं ॥३१५॥ गच्छस्य परिमाणं ज्ञात्वा लान्ति, गृहीत्वा निवेदयन्ति गुरुसंघाटकाय, यदुत-आचार्यप्रायोग्य अन्येषां च गुडघृतादि लब्ध प्रचुर, इतरसंघाटकेभ्यो वा शेष निवेदयन्ति, लब्धमात्र तद् गुरुसमीपं नेतव्य ॥३१५॥ तथा चाह
एगागिसमुद्दिसगा, भुत्ता उ पहेणएण दिटुंतो । हिंडणदव्वविणासो, णिद्ध महुरं च पुव्वं तु (प्र.सन्नित्ति दारं) ॥३१६॥
॥१४४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org