________________
श्रीमती निर्युक्तिः
२४५॥
ये मण्डल्युपजीविनः पृथग् भुञ्जते, व्याध्याद्याक्रान्तानां तेषां भुक्तानां पश्चादानीतं 'नोपयुज्यते अत्र 'पहेणएण' दितो “काले दिण्णस्स पणयस्स, अग्घो ण तीरए काउं । तस्सेव अथकपणामियस्स गिण्हंतया णत्थि " तथाऽनाssनयनेऽयमपरो दोषः, हिण्डतां कथञ्चिन्प्रमादात्पात्रभङ्गाद् द्रव्यस्य क्षीरादेविनाशः स्यात् । 'णिद्धमहुराइ' आगमे यदुक्तं तत्कृतं न भवति । 'सण्णि'त्ति द्वारं गतम् ||३१६ || साधसिंकद्वार माह
भत्तट्ठिअ आवस्सग, सोहेउं तो अइंति अवरहे । अब्भुट्ठाणं दंडाइयाण गहणेक्कवयणेणं ॥३१७॥
भुक्त्वाssवश्यकं च कायिकोच्चारादि शोधयित्वा त्वाऽपराह्णे आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न स्यात् । वास्तव्या अपि किं कुर्वन्तीत्याह 'अब्भु०' तेषां प्रविशतां तेऽभ्युत्थानादि कुर्वन्ति, दण्डकादि गृह्णन्ति, मुञ्चस्वेत्येकवचननोक्ताः पात्रकादीन् समर्पयन्ति । अथ न मुञ्चत्येकवचनेन ततो न गृह्यन्ते, मा भूत्प्रमाद इति ॥३१७॥
Jain Education International
खुड्डल- विगट्ठ- तेणा, उन्हं अवरहि तेण उ पवि । पक्खित्तं मोत्तूणं, णिक्खिवमुक्खित्तमोहेणं ॥ ३१८॥
9 नोपकुरुते ||k | Ish
२ ० तथा दोष' पर्यन्तोऽशः ''प्रतौ नास्ति ।
[r Private & Personal Use Only
आगन्तुकान्
प्रति वास्तव्यानामभ्युत्थानादि ।
॥१४५॥
www.jainelibrary.org