________________
मिती
नियुक्तिः
भोजनोीया प्राघूर्णकानां संक्षेपेण आलोचना
१४६॥
SLslsksksksL423232323232325232323232222s
यद्यभिप्रेतो ग्रामः क्षुल्लकस्तत्र भिक्षा न भवति तदा प्रत्यूषस्येवाऽऽगच्छन्ति, अथवा विप्रकृष्टः। अपराहणे आगच्छतां स्तेनभयं, उष्णं वा तेन कारणेन प्रत्यूपस्येवाऽऽगच्छन्ति । तस्माद् ग्रामात् प्रवृत्ताः साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं नैषेधिकी कृत्वा प्रविशन्ति, वास्तव्यास्तच्छ्रवणानन्तरं प्रक्षिप्तमास्यगतं कवलं भुक्त्वा, उत्क्षिप्त भाजनगतं कवलं निक्षिपन्ति-मुश्चन्ति, तेऽपि 'प्राघूर्णका 'ओघेणं ति संक्षेपेणाऽऽलोचनां प्रयच्छन्ति ततो भुञ्जते मण्डल्याम् ॥३१८॥ सा चेयं
अप्पा मूलगुणेसुं, विराहणा अप्प उत्तरगुणेसुं ।
अप्पा पासत्थाइसु, दाणग्गह संपओगोहा ॥३१९॥ अल्पशब्दो नकारार्थः, अल्पा पार्श्वस्थादिषु दाने ग्रहणे वा विराधना । तैरेव पावस्थादिभिः संप्रयोगे संपर्के, अयमों न तैः [पार्श्वस्थादिभिः सह संपर्क आसीत् । ओघतः संक्षेपत आलोचना दीयते ॥३१९।। ( इयमालोचना) तां दत्त्वा यदि न भुक्तास्ततो भुञ्जते, अथ भुक्तास्तदैवमाहुः
भुंजह भुत्ता अम्हे, जो वा इच्छे अभुत्त सह भोजं ।
सव्वं च तेसि दाउं, अण्णं गेण्हति वत्थव्वा ॥३२०॥ आगन्तुका० ॥k Is २०पाश्वस्थादिषु दानग्रहणासेव विराधना, सत्रयोगे ॥k॥ ॥5॥ ३ मूलगुणविषया उत्तरगुण विषया पार्श्वस्थादिना सह दानग्रहणाविषयां च विराधना, एवं तः सह सम्पर्कोऽपि नासीदितिभावः । सं० ।
LORSR5E5LLLLLLLLLLS4505230323232
॥१४६॥
JainE
ForPrivatesPersonal use Only
.ininelibrary.org