SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मिती नियुक्तिः भोजनोीया प्राघूर्णकानां संक्षेपेण आलोचना १४६॥ SLslsksksksL423232323232325232323232222s यद्यभिप्रेतो ग्रामः क्षुल्लकस्तत्र भिक्षा न भवति तदा प्रत्यूषस्येवाऽऽगच्छन्ति, अथवा विप्रकृष्टः। अपराहणे आगच्छतां स्तेनभयं, उष्णं वा तेन कारणेन प्रत्यूपस्येवाऽऽगच्छन्ति । तस्माद् ग्रामात् प्रवृत्ताः साधुभोजनकाले प्राप्ताः साधर्मिकसमीपं नैषेधिकी कृत्वा प्रविशन्ति, वास्तव्यास्तच्छ्रवणानन्तरं प्रक्षिप्तमास्यगतं कवलं भुक्त्वा, उत्क्षिप्त भाजनगतं कवलं निक्षिपन्ति-मुश्चन्ति, तेऽपि 'प्राघूर्णका 'ओघेणं ति संक्षेपेणाऽऽलोचनां प्रयच्छन्ति ततो भुञ्जते मण्डल्याम् ॥३१८॥ सा चेयं अप्पा मूलगुणेसुं, विराहणा अप्प उत्तरगुणेसुं । अप्पा पासत्थाइसु, दाणग्गह संपओगोहा ॥३१९॥ अल्पशब्दो नकारार्थः, अल्पा पार्श्वस्थादिषु दाने ग्रहणे वा विराधना । तैरेव पावस्थादिभिः संप्रयोगे संपर्के, अयमों न तैः [पार्श्वस्थादिभिः सह संपर्क आसीत् । ओघतः संक्षेपत आलोचना दीयते ॥३१९।। ( इयमालोचना) तां दत्त्वा यदि न भुक्तास्ततो भुञ्जते, अथ भुक्तास्तदैवमाहुः भुंजह भुत्ता अम्हे, जो वा इच्छे अभुत्त सह भोजं । सव्वं च तेसि दाउं, अण्णं गेण्हति वत्थव्वा ॥३२०॥ आगन्तुका० ॥k Is २०पाश्वस्थादिषु दानग्रहणासेव विराधना, सत्रयोगे ॥k॥ ॥5॥ ३ मूलगुणविषया उत्तरगुण विषया पार्श्वस्थादिना सह दानग्रहणाविषयां च विराधना, एवं तः सह सम्पर्कोऽपि नासीदितिभावः । सं० । LORSR5E5LLLLLLLLLLS4505230323232 ॥१४६॥ JainE ForPrivatesPersonal use Only .ininelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy