SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥१४७॥ प्राघूर्णकाना भक्तौ दिवमर्यादादि भुञ्जीत यूयं भुक्ता वयं, यो वा साधर्मोक्तु मिन्छति ततोस्तेनाऽभुकेन सह भोज्यं कुर्वन्ति, यदि पूर्वाssनीतं भक्तं तेषामाऽऽन्मनश्च पर्याप्यते ततः साध्वेव, अब न, 'ततः सर्व प्रापूर्णिकेभ्यो दत्त्वा वास्तव्याः पर्यटन्ति ॥३२०॥ कति दिनानि तेभ्यो दीयत इत्याह तिण्णि दिणे पाहुण्णं, सव्वेसिं असइ बालवुड्ढाणं । जे तरुणा सग्गामे, वत्थव्वा बाहिं हिंडंति ३२१॥ त्रीणि दिनानि प्राघूर्णकं, सर्वेषामसति बालवृद्धानां कर्तव्यं, ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति वास्तव्यास्तु बहिनामे हिण्डन्ति ॥३२१।। अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति, ततः संघाडगसंजोगो, आगंतुगभद्दएयरे बाहिं। आगंतुगा व बाहिं, वत्थव्वगभदए हिंडे ॥३२२॥ (दारं) संघाटकसंयोगः क्रियते, एको वास्तव्योऽन्यः प्राघूर्णक इति कृत्वा भिक्षामटन्ति । अथाऽसौ ग्राम आगन्तुकानामेव भद्र कस्ततस्तत्र प्रापूर्णका अटन्ति, वास्तव्या बाहेः, एवं वास्तव्यभद्र के ग्रामे विपरीतम् ॥३२२।। वसतिद्वारमाह १ ततोस्तेषां सर्वदत्वान्पन्मार्गयन्ति वास्तव्याः ॥k॥ ॥5॥ ॥१४७॥ Jain Education International For Private&Personal use only. www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy