SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीमती पिनियुक्तिः ॥१४८॥ त्रिधा वसते विवरणम् । 326LLLLL2322222222222222242L323232323232 वित्थिणा खुड्डलिआ,२ पमाणजुत्ता य तिविह वसहीओ। पढम-बिइयासु ठाणे, तत्थ य दोसा इमे होत ॥३२३॥ विस्तीर्णा' क्षुल्लिका प्रमाणयुक्ता, विधा वसतिः, प्रथमद्वितीययोरेते दोषाः ॥३२३॥ खरकम्मिअ-वाणियगा, कप्पडिअ-सरक्खगा य वंठा य। संमीसावासेण, दोसा य (प्र.उ) हवंति णेगविहा ॥३२४॥ विस्तीर्णायां वसतो 'खर'० दण्डपाशिका रात्रिं भ्रान्त्वा स्वपन्ति, तथा वाणिज्यकाः, कार्पटिकाः, सरजस्काभौताः, वंठाश्चागन्य स्वपन्ति । एभिः सह संमिश्रावासेऽनेकविधा एते दोषाः ॥३२४॥ आवासग-अहिकरणे, तदुभय-उच्चार-काइय-णिरोहे । संजय-आय-विराहण, संका तेणे णपुंसित्थी ॥३२५॥ आवश्यके-प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतः, त एव उट्टकान् कुर्वन्ति, ततश्च केचिदसहमाना राटिं कुर्वन्ति । ततोऽधिकरणदोपः ।। " आवासग अधिकरणे तदुभयः उच्चारकाइ संजम५ संकातेणे नपुंसिस्थी ॥३२५।। इमां द्वारगाथां प्रतिपदं व्याख्यानयति LROLLLLLLLLLLLLLLLLLLLLLSEX ॥१४८॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy