________________
श्रीमती पिनियुक्तिः ॥१४८॥
त्रिधा वसते विवरणम् ।
326LLLLL2322222222222222242L323232323232
वित्थिणा खुड्डलिआ,२ पमाणजुत्ता य तिविह वसहीओ।
पढम-बिइयासु ठाणे, तत्थ य दोसा इमे होत ॥३२३॥ विस्तीर्णा' क्षुल्लिका प्रमाणयुक्ता, विधा वसतिः, प्रथमद्वितीययोरेते दोषाः ॥३२३॥
खरकम्मिअ-वाणियगा, कप्पडिअ-सरक्खगा य वंठा य।
संमीसावासेण, दोसा य (प्र.उ) हवंति णेगविहा ॥३२४॥ विस्तीर्णायां वसतो 'खर'० दण्डपाशिका रात्रिं भ्रान्त्वा स्वपन्ति, तथा वाणिज्यकाः, कार्पटिकाः, सरजस्काभौताः, वंठाश्चागन्य स्वपन्ति । एभिः सह संमिश्रावासेऽनेकविधा एते दोषाः ॥३२४॥
आवासग-अहिकरणे, तदुभय-उच्चार-काइय-णिरोहे ।
संजय-आय-विराहण, संका तेणे णपुंसित्थी ॥३२५॥ आवश्यके-प्रतिक्रमणे क्रियमाणे सागारिकाणामग्रतः, त एव उट्टकान् कुर्वन्ति, ततश्च केचिदसहमाना राटिं कुर्वन्ति । ततोऽधिकरणदोपः ।। " आवासग अधिकरणे तदुभयः उच्चारकाइ संजम५ संकातेणे नपुंसिस्थी ॥३२५।। इमां द्वारगाथां प्रतिपदं व्याख्यानयति
LROLLLLLLLLLLLLLLLLLLLLLSEX
॥१४८॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org