SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥१४९॥ विस्तीर्णवसतेर्दोषाः आवासयं करिते, पवंचए झाणजोगवाघाओ। असहण अपरिणया वा, भायणभेओ य छकाया ॥३२६॥ आवश्यक कुर्वतां साधूनां ते सागारिकाः प्रपञ्चयन्ति-उद्घट्टकान् कुर्वन्ति, ध्यानयोगव्याघातश्च । [आवासय] द्वारम् । 'अस.' असहनः-कोपनोऽपरिणतो वा साधुः सागारिकैः सह राटिं करोति, ततश्च भाजनभेदः (विनाश:) स्यात् षटकायाश्च विराध्यन्ते । द्वारम् (अहिगरणदार)२ ॥३६॥ सुत्तत्थऽकरण णासो, करणे उड्डंचगाइ अहिगरणं । ___ पासवणिअरणिरोहे, गेलण्णं दिट्टि उड्डाहो ॥३२७॥ सूत्रार्थपौरुष्यकरणे नाशो-विस्मरणा तयोरेव, करणे चोद्घट्टकान् कुर्वन्ति, ततोऽधिकरणदोषः । द्वार३ तिदुभयदार]। 'पास' प्रस्रवणेतर योनिरोधे ग्लानत्वं स्यात् , व्युत्सृजतो दृष्टे उद्दा(सा)हः-उपघातः प्रवचनस्य स्यात् ।। द्वारम् ४, [उच्चारकाइअनिरोहदारं] ॥३२७॥ मा दिच्छिहिंति तो, अप्पडिलिहिए (थंडिल्ले) दूर गंतु वोसिरति । संजमआयविराहण, गहणं आरक्खितेणेहिं ॥३२८॥ १ ०श्वलतामापद्यते चेतः ॥kil २ इतरपदेन पुरीषपदग्रहणम् ।।सं। ॥१४९॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy