________________
श्रीमती ओपनियुक्तिः ॥१४९॥
विस्तीर्णवसतेर्दोषाः
आवासयं करिते, पवंचए झाणजोगवाघाओ।
असहण अपरिणया वा, भायणभेओ य छकाया ॥३२६॥ आवश्यक कुर्वतां साधूनां ते सागारिकाः प्रपञ्चयन्ति-उद्घट्टकान् कुर्वन्ति, ध्यानयोगव्याघातश्च । [आवासय] द्वारम् । 'अस.' असहनः-कोपनोऽपरिणतो वा साधुः सागारिकैः सह राटिं करोति, ततश्च भाजनभेदः (विनाश:) स्यात् षटकायाश्च विराध्यन्ते । द्वारम् (अहिगरणदार)२ ॥३६॥
सुत्तत्थऽकरण णासो, करणे उड्डंचगाइ अहिगरणं । ___ पासवणिअरणिरोहे, गेलण्णं दिट्टि उड्डाहो ॥३२७॥ सूत्रार्थपौरुष्यकरणे नाशो-विस्मरणा तयोरेव, करणे चोद्घट्टकान् कुर्वन्ति, ततोऽधिकरणदोषः । द्वार३ तिदुभयदार]। 'पास' प्रस्रवणेतर योनिरोधे ग्लानत्वं स्यात् , व्युत्सृजतो दृष्टे उद्दा(सा)हः-उपघातः प्रवचनस्य स्यात् ।। द्वारम् ४, [उच्चारकाइअनिरोहदारं] ॥३२७॥
मा दिच्छिहिंति तो, अप्पडिलिहिए (थंडिल्ले) दूर गंतु वोसिरति ।
संजमआयविराहण, गहणं आरक्खितेणेहिं ॥३२८॥ १ ०श्वलतामापद्यते चेतः ॥kil २ इतरपदेन पुरीषपदग्रहणम् ।।सं।
॥१४९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org