SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥१५०॥ सागारिका मां मा द्राक्षुः इत्यप्रतिलेखिते स्थण्डिले रे गत्वा व्युत्सृजति । ततो द्विधा विराधना, ग्रहण- IN | विस्तीर्णलघुमारक्षिकाः स्तेना वा कुर्वन्ति । द्वारम् ५ [संजमदारं] ॥३२८॥ वसत्योर्दोषाः। ओणव पमज्जमाणं, दटुं तेणेत्ति आहणे कोइ । सागारिअ संघट्टण, अपुमेत्थी गेण्ह साहह वा ॥३२९॥ २अवनतं प्रमार्जयन्तं दृष्टा सागारिक: स्तेन इति मत्वा हन्ति, द्वारम् ६ ['संकातेणे' दार] सागारिकः संस्पर्श सति विबुद्धः सन्नपुसकोऽयमिति, गृहणाति, नपुसयदार]७, अथ स्त्री स्पृष्टा ततः सा शङ्कतेऽयं मम समीपे आगच्छति, ततः 'सा' कथयति निजभर्तुः [इत्थीदार]८ ॥३२९।। ओरालसरीरं वा, इथिणपुंसा बलावि गेण्हति । संबाहाए ठाणे, णिते आवडणपडणाई ॥३३०॥ __ औदारिकशरीर' वा तं साधु' दृष्ट्वा दिवा रात्रः स्त्री नपुसकं वा बलाद् गृह्णाति, औदारिक' चङ्गाक', एते लिस्तीर्णवसतिदोषाः । अथ क्षुल्लिकावसतेर्दोषानाह-'संबा' संकटायां वसतौ स्थाने [-अवस्थाने-वासे सति साधौ निर्गच्छति प्रस्खलनपतनादयो दोषाः स्युः ॥३३०॥ ॥१५०॥ १ सयमात्माभिधाना || || २ स हि तां रात्रावुत्थितः सन्नबनतः प्रमार्जयन् निर्गच्छति ततोऽवनत• ||kil For Private & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy