________________
श्रीमती घनियुक्तिः ॥१५०॥
सागारिका मां मा द्राक्षुः इत्यप्रतिलेखिते स्थण्डिले रे गत्वा व्युत्सृजति । ततो द्विधा विराधना, ग्रहण- IN | विस्तीर्णलघुमारक्षिकाः स्तेना वा कुर्वन्ति । द्वारम् ५ [संजमदारं] ॥३२८॥
वसत्योर्दोषाः। ओणव पमज्जमाणं, दटुं तेणेत्ति आहणे कोइ ।
सागारिअ संघट्टण, अपुमेत्थी गेण्ह साहह वा ॥३२९॥ २अवनतं प्रमार्जयन्तं दृष्टा सागारिक: स्तेन इति मत्वा हन्ति, द्वारम् ६ ['संकातेणे' दार] सागारिकः संस्पर्श सति विबुद्धः सन्नपुसकोऽयमिति, गृहणाति, नपुसयदार]७, अथ स्त्री स्पृष्टा ततः सा शङ्कतेऽयं मम समीपे आगच्छति, ततः 'सा' कथयति निजभर्तुः [इत्थीदार]८ ॥३२९।।
ओरालसरीरं वा, इथिणपुंसा बलावि गेण्हति ।
संबाहाए ठाणे, णिते आवडणपडणाई ॥३३०॥ __ औदारिकशरीर' वा तं साधु' दृष्ट्वा दिवा रात्रः स्त्री नपुसकं वा बलाद् गृह्णाति, औदारिक' चङ्गाक', एते लिस्तीर्णवसतिदोषाः । अथ क्षुल्लिकावसतेर्दोषानाह-'संबा' संकटायां वसतौ स्थाने [-अवस्थाने-वासे सति साधौ निर्गच्छति प्रस्खलनपतनादयो दोषाः स्युः ॥३३०॥
॥१५०॥ १ सयमात्माभिधाना || || २ स हि तां रात्रावुत्थितः सन्नबनतः प्रमार्जयन् निर्गच्छति ततोऽवनत• ||kil
For Private & Personal use only