SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः | ॥१५॥ प्रमाणयुक्त वसतौ संस्तारकमानम् । तेणोत्ति मण्णमाणो, इमो वि तेणोत्ति आवडइ जुद्धं । संजम-आय-विराहण-भायण-भेयाइणो दोसा ॥३३१॥ यस्योपरि प्रस्खलितः स तं स्तेनकमिति मन्यमानः सन् आपतति युद्धं, ततश्च संयमात्मविराधना, भाजनभेदादयश्च दोषाः स्यु ॥३३१॥ तस्माद् वसतिः प्रमाणयुक्ता ग्राह्या, एतदाह तम्हा पमाणजुत्ता, एकेकस्स उ ति-हत्थसंथारो। भायणसंथारंतर जह, वीसं अंगुला हुंति ॥३३२॥ प्रमाणोपेतवसतावेकैकस्य साधो हल्यतस्विहस्तप्रमाणः संस्तारकः कार्यः, तुशब्दस्य विशेषणार्थत्वात् संस्तारकोत्र भूमिरूप इति, तत्र हस्तत्रये ऊर्णामयः संस्तारकश्चतुग्गुलाधिकहस्तप्रमाणः भाजनसंस्तारकान्तराले यथा विशतिरङ्गुलानि स्युस्तथा कर्त्तव्यम् ॥३३॥ कि पुनः कारणम्-- मज्जारमूसगाई य, वारे णवि अ जाणुघट्टणया । दो हत्था य अबाहा, णियमा साहुस्स साहूओ ॥३३३॥ मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत् , कस्मादासनतराणि न क्रियन्त? इति चेद्-उच्यते, तावति प्रदेशे तिष्ठति | पात्रे जानुकृता घट्टना न स्यात् , द्वौ हस्तावबाधान्तराल' साधोः साधोश्च स्यात् , त्रिहस्तप्रमाणः संस्तारको, यथा ॥१५१॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy