________________
श्रीमती ओघनिर्युक्तिः ।।१५२।।
Jain Education International
ऊर्णामयः संस्तारकः २८ अङ्गुलप्रमाणः, संस्तारभाजनयोरन्तरालं २० अङ्गुलानि, भाजनानि हस्तप्रमाणे प्रोञ्छने स्थाप्यन्ते, साधोः साधोरन्तर' द्वौ हस्तौ द्वयोरन्तरं शून्यं महद् दृष्ट्वा बलात् कश्चित् स्वपिति, अतोऽन्यथा व्याख्या, '१ तम्हं' ति हस्तं साधू रुणद्धि, संस्तारकात् पात्रकाणि विंशत्यङ्गुलानि, पात्रकमष्टाङ्गुलानि रुणद्धि, पात्राद्विशत्यङ्गुलानि मुक्त्वाऽन्यसाधुः स्वपिति, इत्थमपि द्वौ हस्तौ द्वयोरन्तराले जातौ यथा स्थापना ||२४||२०|८|२०||३३३॥ मुत्तामुत्तसमुत्था, भंडणदोसा य वज्जिआ एवं ।
सीसंतेण व कुइडं तु हवं मोत्तूण ठायंति ॥ ३३४॥
द्विहस्तान्तरालेन मुच्यमानेन भुक्तभोगस्य आसन्नस्य स्वपतः, अन्य साधुसंस्पर्शात् पूर्वक्रीडास्मृतिः, अभुक्तभोगस्याऽपि सुकुमारसंस्पर्शेन स्त्रियं प्रति कौतुकं स्यात्, 'भंडणं' कलहः परस्परं हस्तस्पर्शजनितः, अन्तराले द्विहस्तप्रमाणे मुच्यमाने एते दोषास्त्यताः स्युः । 'सीस० ' शिरो यत्र कुडयां ततो हस्तमात्र मुक्त्वा पादान्ते गमनमार्गे हस्तं च 'ठा० ' स्वपन्ति । 'तिहत्य' पाठे तु कुडथात् हस्तं मुक्त्वा, पात्रकाणि १ हस्तं ततः १ हस्तं विमुच्य स्वपन्ति ॥ ३३४ ||
१
पुदिट्टो उ विही, इहवि वसंताण होइ सो चेव । आसज्ज तिष्णि वारे, णिसण्ण आउंटए सेसा ॥ ३३५॥
३३३तमा गाथा बोद्धव्या ॥ सं । २८अङ्गुलमिते उर्णामय संस्तार के साधुशरीररुद्धो भागः २४ अङ्गुलप्रमाणः ततः संस्तारकशेषचतुरं गुलयुत २० अङ्गात्परतोऽष्टाङ्गगुलप्रदेशे पात्रकाणि ततः २० अङ्गुलादन्यो साधुरेव हस्तत्रयमिते संस्तारको बोध्यः || ||
For Private & Personal Use Only
संस्तारक यं रन्तर ते दोषवर्जनः
॥१५२॥
www.jainelibrary.org