SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीमती | धनियुक्तिः ॥१५३॥ लघुवसतौ रात्रौ गमनागमनविधिः स्वपनविधिश्च । जइहापि बसतां स्वापकाले पूर्वोद्दिष्टः 'पोरिसि आपुच्छे'त्यादिकः। किन्त्वयं विशेषः 'आसज्ज'त्ति करोति संस्तारे निषण्णः सन् , शेषास्तु साधवः पादानाकुश्चयन्ति ॥३३५॥ पुनरसौ कायिक्यर्थ ब्रजन् कि करोतीत्याह आवोस्सअमासज्ज, णीइ पमज्जंतु जाव उच्छणं । सागारिय तेणुब्भामए य संका तउ परेणं ॥३३६॥ आवश्यकी आसज्ज च कुर्वन् पुनः २ प्रमार्जयन् यावच्छन्नमभ्यन्तरं तावन्निर्गच्छति, बहिर्न प्रमार्जयेत् । सागारिकाणां स्तेन-'उम्भा०' पारदारिकशकोपजायते, अतस्तत्परेण आछन्नाद् बाह्यतो न प्रमार्जयति, प्रमाणयुक्तवसतिविधिरुक्तः ॥३३६॥ णत्थि उ पमाणजुत्ता, खुइडलिया चेव वसतिजयणाए । पुर हत्थ पच्छ पाए, पमज जयणाए निग्गमणं ॥३३७॥ प्रमाणयुक्तवसत्यभावे लध्व्यां वसतौ वसतः यतनेयं, पुरतोऽग्रतो हस्तेन परामृश्य पश्चात् पादौ न्यस्य यतनया निर्गच्छति, कायिक्याद्यर्थ गमनाऽऽगमनविधिरुक्तः ॥३३७॥ स्वपनविधिमाह उस्सीसभायणाई, मज्झे विसमे अहाकडा उवरि । ओवग्गहिओ दोरो, तेण य वेहासिलंबणया ॥३३८॥ १ गमनविधिरुक्तः ॥kin ॥१५॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy