SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ॥१५४॥ या विस्तीर्ण वसत्यां रात्री कर्तव्यविधिः। ___ उपशीर्षकाणां मध्ये भाजनानि क्रियन्ते, विषमायां गतॊपेतायां भुवि पात्रकाणि पुश्रीक्रियन्ते, 'अहागडा उवरि"ति प्रासुकानि-अल्पकर्माणि यानि तान्यन्येषां पात्रकाणामुपरि क्रियन्ते मङ्गलार्थम् , २स्थापनाऽभावे भुवि औपग्रहिको यो दवरकस्तेन ३विहायसि लम्ब्यन्ते ॥३३८॥ खुडूडलियाए असई, विच्छिण्णाए उ मालणा भूमी । बिलधम्मो चारभडा, साहरणेगंतकडपोत्ती ॥३३९॥ लघुवसत्यभावे विस्तीर्णायां वसतौ स्थातव्यम् , भृर्माल्यते-व्याप्यते पुष्पप्रकरसदृशैः स्वपद्भिः, अवलगकादय आगत्येद' भणन्ति-बिलधर्मो-बिले यावन्तो मान्ति तावन्तस्तिष्ठन्ति । ततः साधव उपकरणं संहृत्यैकान्ते तिष्ठन्ति, कटमन्तराले ददति, तदभावे 'पुत्ति' चिलिमिनी' ददति ॥३३९।। असई य चिलिमिलीए, भए व पच्छण्ण भूइए लक्खे । आहारा णीहारो, णिग्गमण-पवेस वज्जेह ॥३४०॥ चिलिमिन्यभावे हरणभये वा न ददति, प्रच्छन्नप्रदेशे तिष्ठन्ति स च प्रदेशो भूत्या लक्ष्यते ४चिह्नघते, इदं तेऽभिधीयन्ते-आहारादवश्यं नीहारः स्यादतो निर्गमप्रवेशौ वज्यौ ॥३४०॥ साधुभिरिदं कर्तव्यम् १. अल्पपरिकर्माणि ॥ २ • अथातिसंकटत्वाद् भूमौ स्थानाऽभावे ॥k॥ ३ विहायसि कोलकादो० ॥k| ४ चियतेऽबौटोऽयं प्रदेश इति कथ्यते ॥k| ॥१५४॥ Jain Edua aational For Private & Personal use only a w.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy