________________
। श्रीमती ओपनियुक्तिः ॥१५५॥
स्थानस्थित द्वारम् ।
पिंडेण सुत्तकरणं, आसज्ज णिसीहियं च ण करिति ।
कासण ण पमज्जणया, ण य हत्थो जयण वेरर्ति ॥३४१॥ (वसहित्ति दारं) पिण्डेन-समुदायेन सूत्रपौरुषीकरणं, मा कश्चित्पद वाक्यं श्रुत्वा हसति, आसजादि न करोति, काशनंखाटकरणं करोति, न च प्रमार्जयति । न हस्तेन परामृश्य निर्गच्छति, येन वेरत्तियं कालं गृह्णाति । उक्त वसतिद्वारम् ॥३४१॥ स्थानास्थतद्वारमुच्यते
पत्ताण खेत्त जयणा, काऊणावस्सयं ततो ठवणा ।
पडणीय-पत्त-मामग-भद्दग-सद्धे य अचियत्ते ॥३४२॥ अभिमतं क्षेत्र प्राप्तानां या यतना सा वाच्या, कृत्वाऽऽवश्यक-प्रतिक्रमणं, स्थापना क्रियते केषाश्चित् कुलानां, | तान्याह-प्रत्यनीक:-शासनादेः, प्रान्तोऽदानशीलः, रमा मम गृहं श्रमणा आगच्छन्तु, भद्रकश्राद्धौ प्रसिद्धा, 'अचियत्ने' साध्यागमेप्रीतिचिन्तकः, एतेषां कुलानां यो विभागः प्रतिषेधाप्रतिषेधरूपः स २स्थापना ॥३४२॥ अधुनेमां द्वारगाथां प्रतिपदमाह
॥१५५॥
१
मा मे ग्रह अमणा यान्तु' इत्यभिप्रायवान् मामकः ॥
२
स्यास्थापनेत्युच्यते ॥kil
Jain Education International
For Privale & Personal use only
www.jainelibrary.org