________________
श्रीमती ओघनियुक्तिः ॥१५६॥
प्रविशतां शकुनाशकुनानि ।
बाहिरगामे बुच्छा, उज्जाणे ठाण-चसहि-पडिलेहा ।
इहरा उ गहिअभंडा, वसहीवाधाय उड्डाहो ॥३४३॥ एवं ते पाह्यग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्र प्राप्योद्याने तिष्ठन्ति, पुनर्वसतिप्रत्युपेक्षका प्रेष्यन्ते, इतस्था गृहीतभाण्डा गृहीतोपकरणा वसतिव्याघाते सति निवर्तन्ते ३तदोड्डाहः ॥३४३॥ तत्र च प्रविशतां शकुनाऽपशकुनानाह
मइल कुचेले अब्भगिएल्लए साण खुज्ज वडभे या । एए उ अप्पसत्था, हवंति खित्ताउ (प्र.खेत्तं अयं) णिताणं ॥३४४॥ णारी पीवरगब्भा, वड्डकुमारी य कटुभारो य । कासायवत्थ कुचंधरा य कज्ज ण साहेति ॥३४५॥ चक्कयरंमि भमाडो, भुक्खा मारो य पंडुरंगंमि । तचणिरुहिरपडणं, बोडियमसिए धुवं मरणं ॥३४६॥ जंबू अ चास मऊरे, भारदाए तहेव णउले अ ।
दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥३४७॥ ३ डाह उपघातो भवति ॥kin
॥१५६॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org