________________
श्रीमती नियुक्तिः ।१५।
गंदीतूरं पुण्णस्स, दंसणं संख पडहसदो य । भिगार-छत्त चामर-धयप्पडागा पसत्थाई ॥३४८॥
शय्यातरोपदेसमणं संजयं दंतं, सुमणं मोयगा दहि ।
शकस्य स्वान्ये
Aष्टादीनां प्रति मीणं घंटं पडागं च, सिद्धमत्थं विआगरे ॥३४९॥
मर्यादा वर्णनम् । तम्हा पडिलेहिअ-दीवियंमि पुज्वगय असइ सारविए ।
फड्डयफइडपवेसो, कहणा ण य उट्ट इयरेसि ॥३५०॥ तस्मात् प्रत्युपेक्ष्य प्रवेष्टव्यं, दीपिते-कथिते शय्यातरायाचार्या आगताः, पूर्वगतप्रत्युपेक्षिकप्रमार्जितायां ? वसतौ प्रवेष्टव्यम् , फडकैः २ प्रवेशः कार्यः । धर्मकथालब्धिसंपन्नो मुनिर्वसतेबहिर्गवा शय्यातराय धर्म कथयति । 'न य उट्ठ०' न-वाऽसौ धर्मकथी 'इय०' ज्येष्ठार्याणाम त्यानं करोति ।३५०॥ आह-आचार्याय करोति न वा ?-आचार्य आह-आचार्याय करोत्येव, अकरण एते दोषाः--
आयरिय-अणुटाणे, ओहावण बाहिरा यऽदक्खिण्णा । साहणय वंदणिज्जा, अणालवंतेऽवि आलावो ॥३५१॥
॥१५७॥ १ तदभावेऽन्यसाधुभिः प्रगर्भितायां ।।।।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org