SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ।१५। गंदीतूरं पुण्णस्स, दंसणं संख पडहसदो य । भिगार-छत्त चामर-धयप्पडागा पसत्थाई ॥३४८॥ शय्यातरोपदेसमणं संजयं दंतं, सुमणं मोयगा दहि । शकस्य स्वान्ये Aष्टादीनां प्रति मीणं घंटं पडागं च, सिद्धमत्थं विआगरे ॥३४९॥ मर्यादा वर्णनम् । तम्हा पडिलेहिअ-दीवियंमि पुज्वगय असइ सारविए । फड्डयफइडपवेसो, कहणा ण य उट्ट इयरेसि ॥३५०॥ तस्मात् प्रत्युपेक्ष्य प्रवेष्टव्यं, दीपिते-कथिते शय्यातरायाचार्या आगताः, पूर्वगतप्रत्युपेक्षिकप्रमार्जितायां ? वसतौ प्रवेष्टव्यम् , फडकैः २ प्रवेशः कार्यः । धर्मकथालब्धिसंपन्नो मुनिर्वसतेबहिर्गवा शय्यातराय धर्म कथयति । 'न य उट्ठ०' न-वाऽसौ धर्मकथी 'इय०' ज्येष्ठार्याणाम त्यानं करोति ।३५०॥ आह-आचार्याय करोति न वा ?-आचार्य आह-आचार्याय करोत्येव, अकरण एते दोषाः-- आयरिय-अणुटाणे, ओहावण बाहिरा यऽदक्खिण्णा । साहणय वंदणिज्जा, अणालवंतेऽवि आलावो ॥३५१॥ ॥१५७॥ १ तदभावेऽन्यसाधुभिः प्रगर्भितायां ।।।। Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy